Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकसटीकासहित: / याम्यानि चैतानि कुलीरमध्ये शेषाणि याम्यागुणोदितानि // 23 // अस्त्र व्याख्या इह पूर्वोदित फणीन्द्रयन्त्र भचक्रपत्र सौम्यानि भानि सौम्ययुगुणोदितानि प्रोक्तसौम्यवाहोरात्रान्वितामि कर्कवृत्तात् वाचे पामकरासौम्य यन्त्रबन्लेख्यानि। अथ भचक्रपत्रस्य घटनशिचामाइ। आधारवृत्त परिरक्षणीयं यन्त्र भचक्रार्थमपास्य शेषम् / फणीन्द्रय नलं गदितं मयैतत् जयानि यन्त्राण्यखिलान्यपीथम् // 24 // अस्य व्याख्या भचक्रपत्र शेषपत्रमपास्य छिला राशिनजवस्खितिहेसोराधारहत्त' परिरक्षणीय शेष मष्टम् / एवं फणीन्दयो भचक्रपत्र साधना सम्पूर्णा जाता। अथ किमपि प्रस्तुत सविशेषमुच्यते / केन्द्रव्यामेभ्यो यानि उव्रतवलयानि संपादितानि सन्ति तानि केवलसौम्ये केवल याम्ये मिश्रे च सर्वदा धाम्यभागे एव भवन्ति / तथा केवलयाम्ययन्त्रादपि सौम्ययवादपि मौम्य यन्त्रवध टिकादिकालनियमोऽचोदिष्टभागस्थानेषु सवंदा सौग्य दिम्निभागे तुल्यमेवायाति / परं यन्त्रविधिलशामिधनिरक्षस्थानादुत्तर ध्रुवाभिमुखं खखकेन्द्रव्यामेभ्यः साधितसौम्योचतवलयैः सौम्यनक्षत्रसहितैः सौम्यनक्षत्रसा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150