Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12. ' यबराजो व्याख्या इष्टदिने यन्त्रेण मध्यानीमतांग्रेभ्योऽक स्कुटीवते सिद्धान्तयुक्त्यापि स्फुटीछते उभयोर्यदन्तरं भागाचं त एवं तष वर्षे अयनांयका भवन्ति / अथ प्रत्युत्यानयनम् / शीघस्य मन्दस्य च खेचरस्य लब्धोन्नतांशान्तरमेकगत्योः / गत्यन्तरेणापढ़ते सयोश्च विभिन्नगत्योर्गतियोगकेन // 24 // लब्धं फलं वासरनाडिकाचं मन्दागतं स्यादधिकांशकस्य / शीघस्य हीनांशजुषश्च गम्यं युतिक्षयः स्यादनयोः स एव // 35 // म्याख्या गीग्रहस्य मन्दप्राइस्योबसांयान् सहीत्वासरं विधाय एकगत्योर्वकाऽवकायोगत्यन्तरेण तदन्तरं विमजेत् विभिन्नगत्याचं गतियोगम हरेत् / इत्य सधफलं दिनाचं भवति / इदमेव मन्दग्रहाच्छीघ्रग्रऽधिकांश सति गम्यं वेदितव्यम् / अनयोर्मन्दयीप्रयायुतिकालः स एव / अत्रीदापरणाम् / संवत् 1454 पौषशमा 15 भौमे सायनः स्फुटो गुरुः // 2.54 भुलिः 11. शुक्रः 17. भुतिः 15. एतस्मिन् दिने राषिशेषघटी 3 पन 3. समये शकशीघ्रग्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150