Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतराजी शनानं ध्रुवात् ध्रुवस्थानं तु केन्द्रभूतमिति सूक्ष्मत्वेन दुर्लयं अतस्तरस्थानज्ञानार्थ सदोदित सदोदितताकैककवनया बारक्ष्यवेधनाच केन्द्राभिधमक्षस्थानमानयमिति तात्यधिः / उदाहरणम् / इष्टरयाने ध्रुषमण्डले पार्श्वगे यन्त्रेण सदोदितवेधन प्राप्ता: उन्नतांचा: 31 ततस्तमिनेबाधागते पुनरपि सदोदितक्षवेधनाप्रामा उतांशाः 25 उभधार्योगे 56 प्रकृित 28 अतो जातं योगिनी युरे अक्षांशाः 28 विद्यन्ते एवं सर्वत्र ज्ञेयम् / ___ अथ कर्मसंस्कृतनक्षत्रानवनम् / मध्याहरेखोपरि भास्य भागे न्यस्ते च योंशोऽस्ति भमण्डलस्य / सुसंस्कृतं तच हि राशिभाग स्फुटं भवेत्सायनकं तहछम्॥४४ // भूजदयस्योपरि भास्यदेशे धृते भवेद्यः खलु राशिभागः / तक्षसवन्धवशेन भस्य स्यातां क्रमादभ्युदयास्तलग्ने // 45 // व्याख्या यम्चे मध्याकरवायां भास्यभागे नक्षत्रवक्ता प्रदेश ते सति ममबलस्थ राशिमगन्नस्य योशोऽस्ति तत्र राशिभाग तहमं तनक्षत्र सुसंस्कातं साधन हक्कम शुद्धं भव For Private And Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150