Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्ररानी दिष्टाक्ष प्रा जगं विस्तमम् / याम्यापमं व्यत्ययतः समस्तमिदं विचार्य गणको तमेन // 42 // त्रिभिर्विशेषकं एषां व्याख्या यस्थिताक्षांशगणाद्यथा दृष्टाक्षांशैलंग्नमायाति तथा विधि ब्रवीमि वाथयामि तत्र ततो सम्न प्राग्यदुनसांशभ्यः समानीय रुगानने चिहशत्ला सग्नासौम्ययाम्यक्राम्यानयनम् / श्यं क्रान्तिरक्षांशकयोरसरकम गुण्या कोऽर्थः यन्त्रस्थिसाक्षांशानां तथेष्टाचाशानां अन्तरेण इन्यात् ततः परापमेन परमकान्त्या भाज्या च ततः प्राप्तमंशादि फलं मृगाननात् प्राक्परतच देयं कोऽर्थः यन्ले ग्रागानीसलम्नसमये यगास्य लग्नं भवति / तश्चिम्हात्पृष्ठतोऽग्रतच देयमित्यर्थः सौम्यापमे सोम्यक्रान्तो यम्वाक्षांचात् न्यूनेऽधिके इष्टाचांश मृगाननामाक् पृष्ठतय चिन्ह कार्य एवं कृते सति प्राकुजे यलम्नमुपविशति तदि. ष्टाचज लग्नं भवतीति इदं समम्स पूर्वोत याम्यापमे विपरीत कोऽर्थः यम्यापम यन्त्रावांशेभ्यः इष्टाचां न्यूनाधिके सति पूर्वक्षतमृगास्यचिन्हात्परतः प्रदेयमिति गणको. | त्तमिन ज्योतिर्वित्तमेन विचार्यम् / प्रस्खोदाहरणम् / यत्रस्थिसाक्षांशाः 28.38 इष्टाचांशाः 240 अप सूर्योन्नतांशाः प्राच्याः 66 एभ्यो लग्नं साधित वषादी सूर्ये सति 10. -- ---- - -- - --- - For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150