Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिजसटीकासहितः / इस्योचतांशाः प्राचाः 25 एतस्मिन् काले मन्दो जीवस्तटुवसांगा: प्रायाः 22 उभयरतरं 3 षच्या सवय 18. इयोमागित्वाअत्यन्तरेश 54 भागे सो दिनादिकालः 230 पत्र मन्दाच्छीघ्रस्य हीनांगकत्वात् एषः कासः / एतावता द्वतीय दिवसे शुक्रवासरे दिनगसघश्यः 2015 शुक्रगुर्योयुतिकान्तः। पक्ष वर्तमानवर्षस्य सम्बादागामिवर्ष लम्बानयनमाह। पूर्वे कुजेऽभीप्सितवर्षलग्नं निवेश्य मार्गाननमयित्वा। ततोशकेऽन्य 3 मिने धृतेऽस्मिन् भाद्यब्दलग्नं स्फुटमैन्द्रभूजे // 36 // व्याख्या पूर्वे कुजऽभीसितवर्षलग्नं निवेश्य मृगमुखं च चिन्हयित्वा अन्य मिते त्रिनयतिप्रमितंशक अस्मिअकरानने कृते सति भाविवर्ष लम्बनेन्द्रभुजे स्फुटं भवति / अषीदाहरणम् संवत् 1434 सायममेषमंक्रान्तिदिनं सायमोऽकः 1111.57* एवं पञ्चः 27 पलानि 3. संक्रमणकालः तदा यमायनं लम्न तहर्षलग्नमुच्यते 5 / 21 / 21618 असमाजवादयिमवर्षे 1435 सायनमेष संक्रान्ति दिने साथमं सम्ममानीयते सम्माये 5 / 21 प्राजे निहिते मकरानने साष्टषष्टियतकाष्ठकान्ते लम्ने चिन्हे आते तदने वहिनन्दमि m For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150