Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 9
________________ 14PTCAATIT बृह समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अथ च दृश्यते श्रोत्रादीन्द्रियप्रभवयोस्तयोादशयोजनादिकं क्षेत्रतो विषयविशेषा प्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियप्रभवयोरेव तयोरिदं विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनिय- तान्येव, इति कुतो व्यभिचारः१, मनःप्रभवयोस्तु तयोरस्ति पुद्गलमात्रनिवन्धाभावः, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, ॥२०७|| FA अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण ॥ इति गाथात्रयार्थः ॥ ३५॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितानि, आहोस्विद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रृंयेरन् , वासितानि वाऽन्यानि, येत आह भौसासमसेढीओ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सई सुणेइ नियमा पराघाए ॥ ३५१ ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणय आकाशमदेशपतयो | भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनान्तरं, भाषासमश्रेणीतः । इदमुक्तं भवतिभाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेोदिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यम् , भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मञ्चाः क्रोशन्ति' इतिन्यायाद् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणः पुनः श्रोता शब्द नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि', भेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकायुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरद्रव्याणामेव तत्संभवात् , एषां च मूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनसंभवात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात् “भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि चउहिं समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि १ गाथा ३३६ । २ प. 'अत'। ३ भाषासमश्रेणीतः शब्दं यं शृणोति मिश्रकं ऋणोति । विश्नेणिः पुनः शब्द शृणोति नियमात्पराघाते ॥ ३५१ ॥ ४ घ. छ. ' निश'। ५ गाथा ३७९ । ॥२०७॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202