Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 8
________________ बृहद्वृत्तिः । To केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णाविशेषा० दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिद्दूरादपि ॥२०६॥ शिशिरपद्मसरः-सरित्-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ ३४८ ॥ यद्यवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवज्जाण ॥ ३४९ ॥ द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथाविधः परिणामो भवति, येन श्रोत्र-घ्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायातानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्टं विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 'अवरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं गन्धादिकं घाणादीनि गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्य विषयप्रमाणम् , न, इत्याह- नयनवजोनाम् ॥ ३४९ ।। नयनस्य तर्हि का वार्ता ?, इत्याह संखेज्जइभागाओ नयणस्स, मणस्स न विसयपैमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥३५०॥ अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽञ्जनशलाका-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर्तत - इत्यर्थः । कुतः ?, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-ऽमूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्तते' इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् : यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि न भवति, यथाऽवधि-मनःपर्यायज्ञाने इति । अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात्। तथाहि-मूतों-ऽमूर्त १ व्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाजलभागाद् नयनवर्जानाम् ॥ ३४९॥ २ संख्येयभागाद् नयनस्य, मनसो न विषयप्रमाणम् । पुद्गलमात्रनिबन्धाभावात् केवलपेव ॥ ३५० ॥ ३ घ. छ. 'परिमा' । २०६॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202