________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२) ધાતુ પ્રતિમાના લેખે. वि. सं १५५४ वर्षे माघ मुदि ३ गुरुवारे श्री श्रीमाली ज्ञातीय श्रेष्ठी बागातरा मांडळा हाथाभ्यां आत्मश्रेयोऽर्थे श्री वासुपूज्यं विंबं कारापितं प्रतिष्ठितं ब्रह्माणगच्छे श्री शीलगुणसूरि तत्पट्टे भट्टारक श्री जज्जगसूरिभिः पाटस दुर्गे. (१)
वि. १५७२ वर्षे फाल्गुन सुदि अष्टमी सोमवासरे श्री प्रल्हादपुर वास्तव्य डो. शालीक भार्या गंगासुत राकेन भार्या-दे प्रमुख कुटुंबयुतेन श्रेयोथै शीतलनाथ बिंबं कारापितं प्रतिष्ठितं श्री ब्रह्मागच्छे श्री सूरिभिः................
__धातु प्रतिमा. वि. सं. १५२२ व. माघ सु. ६ शनौ श्री हुंबडझातीय सवलजगोत्रे दोसी धम्माभार्या कपूरादे सुत दोशी राखाकेन भार्या जीवीनी भ्राति? दोशी शालिंगभार्या लखी कुटुंब सहितेन
आत्मश्रेयोऽर्थ श्रीसुमतिनाथविवं कारापितं प्र० श्री बृहद्तपागच्छे श्री जिनरत्नमूरिभिः प्रांतिज ॥
वि. सं० १५०३ वर्षे माघ वदि बीज शुक्रे उकेशज्ञातीय शिवा भार्या संसारदे सुत व्य० हीराकेन भार्या लींबासुत आसधरादि स्वबन्धु विराधीराबंद प्रमुख कुटुम्बयुतेन स्वपितृश्रेयसे श्री चन्द्रप्रभबिंब कारापितं प्रतिष्ठितं श्री जयचन्द्रमूरिभिः श्री पूर्णिमापते.
वि.सं. १४७२ वर्षे फाल्गुन वदि १ शुक्रे हुंबड ज्ञातीय काश्यप गोत्रे ठक्कुर राणाभार्या रक्षणदे सुत जगपाल भार्या वागणीसुत देपालभार्या. सरस्वती गच्छे श्री पद्मानन्द ? पट्टे श्री अनन्तनाथ विबं प्रतिष्ठितम्
For Private And Personal Use Only