________________
कच्चित्ते नियतः कोप: III. 74.8c कच्चित्ते नियमाः प्राप्ता: III. 74.9a कच्चित्त निर्जिता विना III. 74. Sa कच्चित्ते परुषं किंचित् II. 18.17a कच्चित्ते ब्राह्मणः शर्म II. 100.64a कच्चित्ते भरणं कृतम् II. 100.48b कच्चित्त मनसः सुखम् III. 74.9b कच्चित्ते मन्त्रितो मन्त्रः II. 100. 18c कच्चित्ते वर्धते तपः III. 74.8b कच्चित्ते विजिताः सर्वे I. 52.8c कच्चित्ते सन्ति धेनुका: II. 100.50b कच्चित्ते सफला किया: 1. 100.72b कच्चित्ते सफला दाराः II. 100.720 कच्चित्ते सफला वेदाः II. 100.72a कच्चित्ते सफलं श्रुतम् II. 100.72d कच्चित्ते संभृता मृत्या: 1. 52.8a कच्चित्पितृवधामर्षी I. 74.210 कच्चित्पुरुषकारं च V. 36.1gc कच्चित्पुरुषकार्याणि V. 36.160 कच्चित्प्रवाजनं वीर III. 58.6c कच्चित्प्राणांस्तवार्थेषु II. 100.34C कच्चित्त्वं तात मन्यसे II. 10.14d कच्चित्त्वं वर्जयस्येतान् II. 100.670 कच्चित्वां नावजानन्ति II. 100.28a कच्चित्सकामा कैकेयी III. 58.70 कच्चित्स कुशली राजा II. 70.7a कच्चित्सर्वैर्यं हृदये करोति V. 36.2gd कच्चित्समस्तैर्व्यस्तैश्च II. 100.71C कच्चित्समुदितां स्फीताम् II. 100.420 कच्चित्स युक्तो भरतः VI. 124.3a कच्चित्सर्वेऽनुरक्तास्त्वाम् II. 100.34a कच्चित्सहसैर्मूर्खाणाम् II. 100.22a कच्चित्सुकुशलं राजन् III. 31.38a राज्ञः VI. 60.67c
कच्चित्सुखं नदीतीरे II. 89.5a.
ފ
Jain Education International
१७६
"
कच्चित्सुमित्रा धर्मज्ञा II. yoga कच्चिसौम्य न ते राज्यम् II. 100.7a कच्चित्सौम्येन कैकयीम् III. 58.sd कच्चित्त्रियः सान्त्वयसे II. 100.4ga कच्चित्स्वस्ति भवेदिति II. 57.18b कच्चित्स्वादुक्तं सोज्यम् II. 100.75a कच्चिदक्षौहिणीं भीमाम् V. 36.2.ja वच्चिदक्षि युक्तः II. 100. 12a कच्चिदत्र सवारात्रिः II. 92.3a कच्चिदर्थं च कार्य च II. 100.6za विनिश्चित्य II. 100.1ga कच्चिदर्थेन वा धर्मम् II. 100.62a कच्चिदल्पतरो व्यय: II. 100.5.4b कच्चिदष्टादशान्गेषु III. 100.36a कच्चिदात्मसमाः शूराः II. 100.15a कच्चिदारोग्यता रामे II. 70 70 कच्चिदार्थोऽपि शुद्धात्मा II. 100.56a कच्चिदाशारित देवानाम् V. 36.1ga बच्चिदारांमानेभ्यः II. 100.750 कच्चिदेतान्महाप्राज्ञ II. 100.700 कच्चिदेनं न बाधते II. 18.13b कच्चिदेव ते बुद्धिः II. 100.73a कच्चिद्गच्छति ते व्ययः II. 100.55d कच्चिद्गुरुं वृद्धांश्व II. 100.6ra कच्चिद्गुह्यं न भाषसे II. 100.49d कच्चिद्दर्शय से निलम् II. 100.51a. कच्चिदशरथ राजा II. co. Sa कच्चिद्दुर्गाणि सर्वाण II. 100.53a कच्चिद्देवान्पितॄन्मृत्यान् II. 100.13a कच्चिद्धर्मेण रज्जयन् I. 52.7b कच्चिद्धर्मो न नश्यति VII. 21.4b कच्चिद्धृष्टश्च शूर II. 100.30a कच्चिदुलस्य भक्तं च II. 100.32a कच्चिद्बलेषु कोशेषु I. 52.ga कच्चिद्रामो न सीदति V. 36.21d
For Private & Personal Use Only
www.jainelibrary.org