Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 10
________________ Pada-Index of Ramayana ( Volume Two ) III. 5.1gd क इदानीं महातेजाः IV. 64.15a क एतच्छ्रद्दच्छ्रुत्वा II. 24.4a युतिमा क एष सुमहाकाय: VI. 58.2a एषां पूर्ववो ब्रह्मन् VII. 4.6a कः करिष्यति सुग्रीवम् IV. 64.15C कः कस्य पुरुषो बन्धुः II. 108.3a ककुत्स्थाच्च रघुस्तथा I. 70.3gb ककुद्मान्पाण्डुरो वृषः II. 14.38b कः कुप्येद्वानरोत्तम VI. 113.37b ककुभः ककुभोरूं तां III. 60.15a ककुभानां च दृश्यन्ते IV. 27.24c कः कुर्यात्तादृशं नरः VI. 64.5d कः कुर्यान्मानुषो युधि VI. 34.22d कः कृष्णसर्पमासीनम् III. 1.3a कः क्रीडति सरोषेण V. 38.250 V. 67.8c कक्षगेन कृशोदरी V. 10.43b कः क्षत्रियकुले जात: IV. 17.27a कक्षान्तरगतो वायुः V. 1.62c कक्षान्तर स्थितं क्षिप्रम् VII. 82.20a कक्षावलम्बिनं कृत्वा VII. 34. 160 कक्षेष्विव हुताशनम् II. 96.28b कक्ष्यया बध्यमानया V. 1.64d कक्ष्या दशरथात्मजः II. 17.21b कक्ष्यां द्वितीयामासाद्य II. 3. 18a कक्ष्यामभिविगाह्य च VI. 62.6b कक्ष्यायां कुरुते मनः II. 37.3b कक्ष्याः सप्ताभिचक्राम II. 57.170 कङ्ककोकमुखानपि VI. 99.42b कङ्कगृध्रबकानां च VI. 108.11a Pap II-1 33 Jain Education International कङ्कगृध्रबलाढ्याश्च VI. 54.9c कङ्कगोमायुगृध्राश्च III. 23.1oa कङ्कपत्रपरिच्छन्नाः IV. 8.23a कङ्कपत्रप्रतिच्छन्नाः IV. 5.27c कङ्कपत्रैरजिह्मगैः VI. 52.4d " VI. 54.14b कङ्कसारससेविताम् VI. 58.31b कङ्कालं मुसलं घोरम् I. 27.120 कङ्कालं मुसलं तथा I. 56.11b कच्चिच्च लक्ष्मणः शूरः V. 36.26a कच्चिच्च सहसैन्यस्य II. 89.5c कच्चिच्चापररात्रेषु II.100.17 कच्चिच्चैत्यशतैर्जुष्टः II. 100.43a कच्चिच्छुश्रूषमाणा वः II. 116.7a कच्चिच्छुश्रूषसे तात II. 100.70 कच्चिच्छोकेन राघवः V. 36.23b कच्चिज्जनपदः स्फीतः II. 100.460 कचिज्जानपदो विद्वान् II. 100.35a कचिज्जीवति वैदेही III. 58.6a कच्चित्कल्याणमित्रश्च V. 36.18c कच्चित्कालेऽवबुध्यसे II. 100.17b कच्चित्कुर्याः शरव्ययम् III. 9.14d कच्चिक्षितिभृतां नाथ III. 64.2gc कच्चित्क्षेमं न मन्थरे II. 7.17b कच्चित्क्षेमं नु देवर्षे VII. 21.4a कच्चित्तास्ते सुरक्षिताः II. 100.49b कच्चित्तिष्ठन्ति शासने I. 52.8b कच्चित्ते कुशलं राजन् I. 52.7a III. 35-41a " " कच्चित्ते गुरुशुश्रूषा III. 74.9c कच्चित्ते दयिताः सर्वे II. 100.47a For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1190