Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2068 उपमितिभवप्रपञ्चा कथा / स्थानं यत्र पुरा दृष्टं योषितोदितयं परम् // अथादृष्ट्वा पुनस्तत्र तां कुरङ्गमवीक्षणाम् / अहं तल्लिप्पया किंचिञ्चित्तोडेगेन पौडितः / / ततश्च / वने पर्यव्य तं नूनं वौक्षमाणो मुहुर्मुहुः / कुलंधरयुतो यावविषमस्तस्य भूतले // तावत्तूर्णपदन्यासैः पत्रमर्मरनिस्वनम् / आकर्ण्य कस्यचित्पृष्ठे वलिता मम कन्धरा // अथैका मध्यमावस्था दृष्टा नारौ सुविग्रहा / द्वितीया सा समायाता यामौत्तस्या द्वितीथिका // ततः मकुलंधरेण मया कृतमभ्युत्थानं नामितमुत्तमाङ्ग / ततः मविशेषं विलोकितोऽहं तया प्रौढनार्या कृतमानन्दोदकबिन्दुपरिनुतनयनयुगलं। अभिहितं च / वत्म चिरं जीव मदीयजीवितेनापि। कुलंधरोऽप्युक्तः / पुत्र दीर्घायुभव त्वं / अस्ति भवयां सह किंचिदनव्यं / अतो राजपुत्रमुपवेशयितुमर्हति वत्मः / कुलंधरेणोकं / यदादिशत्यम्बा / ततः प्रसृष्टमनेन भूतलं / उपविष्टानि वयं / ततो मामुद्दिश्य तयाभिहितं / वत्माकर्णय / अस्ति विद्याधरालयो वैताब्यो नाम महागिरिः / तत्र गन्धसमृद्धं नाम नगरं / तदधिपतिर्विद्याधरचक्रवर्ती कनकोदरो नाम राजा / तस्याहं कामलता नाम महादेवौ। न चाभूत्तस्थापत्यं / गतो भूरिकालः / विषलोऽसौ निरपत्यतयाहं च। ततोऽपत्यार्थ प्रयुक्तानि भेषजानि विहिता ग्रहशान्तयः दत्तान्पयाचितशतानि For Private and Personal Use Only

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599