Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 586
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1141 अस्ति चित्तमौन्दय नाम नगरं / तत्र शुभपरिणामो राजा। तस्य निष्पकम्पताचास्ते वे भार्य / तयोर्यथाक्रमं चान्तिदये कन्यके विद्यते / तथापरमस्ति शुधमानसं नाम नगरं / तत्र भाभिमन्धिर्नरेन्द्रः / तस्य वरतावर्यते देयौ। तयोर्मदतासत्यते कन्यके संजाते इति। तथान्यदस्ति विशदमानसं नगरं। तत्र शुद्धाभिसन्धिर्नरेश्वरः / तस्य शुद्धतापापभीरते ग्रहिण्यौ / तयोश्च ऋजुताचोरते माम दे कन्यके संभूते इति / तथा शुभ्रचित्तपुरे ऽस्ति सदाशयो नरपतिः / तस्य वरेण्यता देवी। तस्या दे कन्यके। तद्यथा / ब्रह्मरतिर्मुकता चेति / तथान्यास्ति तेनैव सम्यग्दर्शनेन खवीर्येण निर्वर्तिता मानसौविद्या नाम कन्यका / तथापरा चारित्रधर्मराजस्य विरतेमहादेव्याः कुक्षिसंभूतास्ति निरौहता नाम कन्येति / तदेतानि तान्यार्य कन्दमुने तासां दशानामपि कन्यकानां वासाभिजननामानि ते निवेदितानि / कन्दमुनिनोकं / नाथ महाप्रसादः / केवलं कथं पुनरेताः कन्यकाः प्राप्तव्या महाराजेन / भगवतोतं / पालोच्य मह कालपरिणत्यादिभिर्टहौत्वा तदनुमतिं कृत्वा पुरतः पुण्योदयं गत्वा तेषु पुरेषु अनुकूल्य तजननौजनकान् स एव कर्मपरिणामो दापयिष्यति समस्ता अपि ताः कन्यका महाराजायेति / केवलमनेनाप्यभ्यसनीयाः सगुणाः करणयात्मयोग्यता येनानुकूलतरो भवत्येनं प्रति म कर्मपरिणमः तद्दानाभिमुखा जायन्ते स्वयमेव तासां पितरः नाश्च स्वत एवानुरज्यन्तेऽस्य / ततो भवति निकृत्रिमः प्रेमाबन्धः। न खल राजाकान्या प्रेमावन्धो घटितः सुघटितो भवति न च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599