Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वटमः प्रस्तावः। 1147 विनष्टाः साम्प्रतं घूयं मद्दोधो इतको यदि / तस्य संसारिजीवस्य पार्श्व थायात्सुवष्टकः // तत्साम्प्रतं यथाशक्त्या कुरुध्वं यत्नमुत्तमम् / मार्गे तिष्ठत सर्वेऽपि तस्य स्खलनतत्पराः // ततः पापोदयेनोकमार्य किं क्रियतेऽधुना / यदा देवोऽपि नः खामी तेषां पचे व्यवस्थितः // तथाहि / म कर्मपरिणमाख्यो देवोऽस्मात्पक्षपूरकः / यदामौद्भोः पुराभुम बलवन्तस्तदा वयम् // उदासीनोऽपि यद्येष स्थाद्देवोऽत्र बलइये / तथापि युज्यतेऽस्माकं योद्धं तैः मार्धमञ्जमा // दूदानौं देवनिर्दिष्टो यः पुनर्याति मत्वरम् / सोऽयं मद्दोधमचिवो नैव स्वलनमर्हति // न चाधना ममादेशो देवकीयोऽत्र विद्यते / योद्धव्ये सर्वथा यस्मात्तेन दूरौलता वयम् / नदेवं मंस्थिता एवं प्रस्तावं लधुमर्हथ / यात यावदयं तस्य पार्श्व मबोधनामकः // एतच्चाकर्ण्य वचनं रोषेण स्फुरिताधरः / रणाय चलितः शौघं ज्ञानसंवरणो नृपः // उतं च तेन / यद्ययं प्रतिपक्षो मे तत्पार्श्व याति लीलया / मथा कि जीवितेनेह जननौलेशकारिणा // For Private and Personal Use Only

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599