Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1952 उपमितिभवप्रपञ्चा कथा / कन्यकादानाभिमुखाः / ततः समागतो मन्मूलं / प्रवेशितोऽहं तेन पुरस्कृतपुण्योदयेन कालपरिणत्यादिपरिवारोपेतेन कर्मपरिणामेण तासां कन्यकानां विवाहार्थं सपरिकरश्चित्तवृत्तौ / ततस्तस्मिन् मात्त्विकमानमवर्तिविवेकगिरिशिखरनिविष्टे जैनसत्पुरे समाहूतास्ते समस्ताः भपरिणामादयः समागताः सपरिवाराः। कृतस्तेषां समुचितोपचारः / गणितं विवाहदिनं / अत्रान्तरे संजातो महामोहादिवले सर्वसमाजः / प्रवृत्तः पर्यालोचः / अभिहितं विषयाभिलाषेण / देव यद्यनेन संसारिजीवेनेमाः हान्यादिकाः कन्यकाः परिणीताः स्यस्ततः प्रलौना एव वयमिति मन्तव्यं / श्रतो नास्माभिरुपेक्षात्र विधेया कर्तव्यः सर्वथा यत्नोऽवलम्बनौयं माहसं मोक्रव्यो विषादः / भयं हि तावत्कर्तव्यं यावदन्तो न दृश्यते / प्रयोजनस्य तत्प्राप्तौ प्रहर्तव्यं सुनिर्भयः // ततोऽनुमतं तन्मन्त्रिणो वचनं महामोहेन / ममर्थितं शेषसुभटैः। विहिता सामग्रौ। संनद्धं बलं / ममागतास्ते संभूय रणोत्साहेन केवलं दृष्टभयतया कर्मपरिणामप्रतिकूलताभीरतया च पर्याकुलाश्चित्तेन / ततः पृष्टामौभिः सविनयं भवितव्यता / यथा भगवति किमस्माकमधुना प्राप्तकालमिति / तयो / भद्रा न युक्रस्तावद्भवतां रणारम्भः / यतः समादृतोऽयमधुनार्यपुत्रः कर्मपरिणामेन मिलिता विशेषतः शुभपरिणामादयः संजातमार्यपुत्रसन् विपोषनो निजबलदर्शनौत्सक्यं दर्शयिष्यति तदपि कर्मपरिपामर करिबयाफुलस्वस्य पोषण ततोऽधुना रणेन लगतां For Private and Personal Use Only

Page Navigation
1 ... 595 596 597 598 599