Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमा प्रस्तावः। 1151 मयो / यदाज्ञापयति नाथः / इतश्च संपूर्णे मासकल्पः। ततो गतास्तेऽन्यत्र भगवन्तो निर्मलसूरयः / विशेषतोऽनुष्ठिता मया तदुपदेशाः प्रमादितमन्तःकरणं परिकर्मितं शरीरं विहितश्चित्तवृत्तौ मे सबोधेन प्रवेशः / दर्शितौ सामान्यतः समाधिनामानौ द्वौ पुरुषौ धवलौ वर्णन चारू दर्शनेन सुखदौ स्वरूपेण / ततोऽभिहितं मद्दोधेन / देव विशेषतो धर्मशुक्लाभिधानाविमौ पुरुषो प्रवेशको भवतोऽन्तरङ्गराज्ये / तदनयोर्महानादरो विधेयः / मयो / यदादिशत्यार्यः / ततो दर्शिताः सबोधेन विद्युत्पद्मस्फटिकवर्णाः सुन्दराकारधारिण्यः सुखस्वरूपा लेण्या इति गोत्रेण पौतपद्मशक्ला इति नाना प्रसिद्धास्तिस्रो नार्यः / अभिहितं र तेन / यदा देव प्रथमस्य नरस्येमास्तिस्रोऽपि परिचारिकाः / शक्लैवैका द्वितीयस्य जायते परियोषिका // तदेतासु सम्यग्वर्तितव्यं देवेन / न वर्तते खल्वामामभावे तव परमोपकारिणविमौ पुरुषौ / अनयोश्च बलेन भवता तद्राज्यमामादनौयं / ततः सम्यक् पोषणौया देवेनेमा नार्य इति / मयोक्तं / एवं करिष्ये / ततः प्रवृत्तोऽहं तदुपदेशकरणे प्रविशामि पुनः पुनश्चित्तवृत्तौ विलमामि सह विद्यया मन्त्रयामि मुहुर्मुडः सबोधेन माधै मन्मानयामि सदागमसम्यग्दर्शनग्टहिधर्मान्। एवं च कुर्वतो मे गते भगवति लडितं किंचियूनं पञ्चमाममात्र / संजातो मद्गुणैः समावर्जितहृदयः कर्मपरिणामः / ततो गतस्तथैव तेषु नगरेषु गमिनास्ते राजानः / कृताः सर्वे मे निजनिज For Private and Personal Use Only

Page Navigation
1 ... 594 595 596 597 598 599