Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 589
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1144 उपमितिभवप्रपञ्चा कथा / तथा सर्वपुगलद्रव्याणां देहधनविषयादौनां भावयते सततमनित्यतां चिन्तयते गाढमशुचिरूपतां ध्यायते दुःखात्मकतां लक्षयते चात्मभिन्नस्वभावतां विरहयते सकलं कुवितर्कजालं विम्मते समस्तवस्तुतत्त्वमस्मै महाराजाय गुणधारणाय स मद्दोधः समानौय दास्यति तां मम्यग्दर्शनात्मजां विद्याकन्यकामिति / ___ तथा चित्तमन्तापायेच्छा मनोदुःखाय भोगाभिलाषो मरणाय जन्म वियोगाय प्रियसङ्गमः कोशकारकौटस्येव तन्तुमन्तानरचना निबिडात्मबन्धनाय जीवस्य सङ्ग्रहपरता क्लेशायासाय सकलं मङ्गजालं प्रवृत्तिर्दुःखं निवृत्तिः सुखमित्येवमनवरतं भावयतो महाराजस्थ भविष्यति गाढमनुरक्ता सा निरौहतेति / तदेते सगुणास्तामां दशानामपि कन्यकानामवाप्तये महाराजेनाभ्यसनीयाः। अन्यच्चैवं कुर्वतोऽस्थानुकूलतयैवावसरं विज्ञाय दर्शयिष्यति समस्तं चारित्रधर्मराजादिकं निजबलं स कर्मपरिणामः / ततः प्रत्येकमनुरूपगुणाभ्यासेनैवात्मन्यनुरागमानेतव्यास्ते महाराजेन सुभटाः / ततः स्वाम्यनुरकास्ते निराकरिष्यन्ति तन्महामोहादिसैन्यं / ततोऽयमवाप्तभावराज्यः खबरलकलितो विनिर्जितभावशत्रुम्ताभिः प्रियकामिनौभिः सार्ध जलमानोऽत्यन्तसुखितो भविव्यति महाराजः / तदिदमेवानेन तावदनुष्ठेयमिति / कन्दमुनिराह / भदन्त कियता पुनः कालेन महाराजस्येदं मेत्स्यति प्रयोजनं / भगवतो / आर्य षण्मासमात्रेण / ततो मयोकं / नाथ वरयति मामतीव प्रव्रज्याग्रहणयान्तःकरणं / भूयांश्चैष कालविलम्बः / तत्कथमिदं / भगवानाह / राजबलमत्र वरया / इयमेव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599