Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। तदुकवादमानार्थः सर्वोऽप्यस्यां व्यवस्थितः // तां च यो यावती लोके विदधाति नरः सदा / अजानवपि तद्रूपं तस्य तावद्भवेत्सुखम् // केवलं / . यस्तु ता लायन्नाज्ञां विपरीतं विचेष्टते / जानबपि च नद्रपं स भवेढुःखभाजनम् // यो यावत्कुरुते मोहात्तदाज्ञालानं जनः / तस्य तावद्भवेदुःखं यथा तत्करणे सुखम् // एवं च स्थिते / तदाज्ञालवग्नाहुःखं तदाज्ञाकरणमुखम् / यतः संपद्यते सर्व सर्वेषामपि देहिनाम् // अणुमात्रमपि तनास्ति भुवनेऽत्र शुभाशुभम् / तदाज्ञानिरपेक्षं हि यन्नायेत कदाचन // तेनेच्छारागविद्वेषरहितोऽपि स भूपतिः / निर्दृतिस्थोऽपि कार्याणां ज्ञेयः परमकारणम् // स एव परमो हेतुरतस्ते गुणधारण / सुन्दरेतरकार्याणां सर्वेषां नात्र संशयः // तदाज्ञालामात्पूर्व जाता ते दुःखमालिका / अधुना तत्करत्वेन सुखलेशोऽयमौदृशः / यदा तु तस्य संपूर्णामाज्ञप्तिं तां करिष्यसि / तदा यः सुखसन्दोहस्तस्य विज्ञास्यमे रमम् // तदेवं परमार्थन सर्वे ऽमौ तव हेतवः / For Private and Personal Use Only

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599