Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बटमा प्रस्तावः। 1106 सुधाधवलेनापि विमलकपोलौ स्थिता साधोमुखौ / जातः सर्वेषां प्रमोदः / अत्रान्तरे लसद्भूषणरत्नौघप्रभाजालैः समन्ततः / प्रकाशितनभोभागैर्देवाकारानुकारिभिः // भूरिविद्याधरैः माधं शक्रवच्चारुलीलया / रत्नैर्मृत्वा विमानौघमागतः कनकोदरः // सप्रमोदपुरं वौक्ष्य मोऽवतीर्णः सखेचरः / श्राहादमन्दिरं प्राप्तो दृष्टोऽस्माभिः मविस्मयम् // ततः कृतमस्माभिरभुत्थानं / नामितमुत्तमाङ्गं / विहिता प्रतिपत्तिः / उपविशाः सर्वे यथास्थानं / विलोकितोऽहं स्निग्धदृश्या सुचिरं कनकोदरेण / ननं स एवायमिति निश्चित्य तुष्टचेतमा पृष्टा काम नता। कथितोऽनया वृत्तान्तः / कनकोदरेणोतं / देवि निर्वटितमेव वत्मा या दुष्कररोचिकात्वमौदृश पुरुषरत्ने ययानया कृतो मनोनिबन्धः / न खलु शचौ पुरंदरादन्यत्र स्वचित्तं निवेशयते / कामलतयोक्तं / एवमेतनास्त्यत्र सन्देहः // अत्रान्तरे समागतो वेगेन चटलः / तेन च निवेदितं किमपि कनकोदराय कर्णाभ्यणे / ततोलमत्र कालविलम्बेनेति कामलतां प्रति वदता समालोच्य मह कुलंधरेण तत्रैव स्याने संक्षेपतः कारितोऽहं पाणिग्रहणं मदनमनर्याः। कनकोदरेण निर्वर्तितो विवाहानन्दः प्रकटितानि तानि वज्रवैडूर्यन्द्रनौलमहानोलकतनपद्मरागमरकतचूडामणिपुष्परागचन्द्रकान्तरुच कमेचकाद्यनर्धेयरत्नराशिपरिपूरितानि विमानानि / ततोऽभिहितः कुलंधरः कनकोदरेण / भद्र राजपुत्र कोशार्थमे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599