Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 577
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तथाहि। यतः प्रभृति भवत्ममोपममौभिरनुज्ञातः समागतः सदागमस्तत एवारभ्य निर्वर्तिता तस्यामौभिः प्रबलता / ततः / ईषहरस्थितस्तेऽसौ न जातो दुःखकारणम् / पापोदयोऽवकाशस्त लन्धः पुण्योदयेन च // मतः सदागमे प्रौतिः संजाता तेऽन्तरान्तरा / संपन्नं च सुखं भूप तन्माहाम्येन किंचन // क्वचित्पापोदयो भूयस्तैरेव निकटौकृतः / ततस्वं दुःखितो जातः परित्यक्तः मदागमः / / एवं च। बालोच्यालोच्य यत्सत्यमेकवाक्यतया पुरा / अमौभिप निःशेषभवत्कार्यविचिन्तकः // अनन्तवाराः संसारे पुण्योदयममन्वितः / पापोदयं तिरोधाय मौलितस्ते सदागमः / / यदा तु ग्यहिधर्मेण सम्यग्दर्शननामकः / युक: पार्श्व तवानौतोऽमौभिरेव स्वतेजसा / तदा पुनरमौ त्वत्तोऽमौभिर्दूरतरीकृतः / पापोदयः मैन्ययुतस्तव चोत्पादितं सुखम् // यतः पुण्योदयोपेतो नौतस्त्वं विबुधालये / पानौतो मानवावामे कता कल्याणमालिका, पुनश्च सर्वैः संभय तैरेव निकटौक्तः / पापोदयः ससैन्यस्ते त्याजिताच सुवान्धवाः / / एवं चासंख्यवारा कनौ विरहमोलको / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599