Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तेषामिहानयनं / ततो यथास्माकं हर्षवृद्धये खौकता मदनमञ्जरी वत्मा तथैतान्यपि खौकर्तुमर्हति राजपुत्रः / कुलंधरेणोक / ययमेव प्रमाणं / किमत्र राजपुत्रस्य / न खल गुरवो यथेष्टं कारयन्तो राजपुत्राभ्यर्थनां कर्तुमर्हन्ति / ततः परितुष्टः कनकोदरः कृतकृत्योऽहमिदानौं। निश्चिन्तीभूता वत्मा मदनमञ्जरीति भावनया गता परमपरितोषं कामलता। इष्टो लवलिकादिः परिजनः / तथाहि / कन्या शोककरी जाता चिन्ताद्वर्धमानिका / वितर्ककारिणौ दाने दौर्गत्ये गाढदुःखदा // सानुरूपाय रुच्याय धार्मिकाय धनैर्युता / किल निश्चिन्तताहेतुः मगर्ने प्रतिपादिता / अतस्तां रत्नपूगाव्यां दत्त्वा मदनमञ्जरौम् / मह्यं म हृष्टः संपन्नः सबन्धुः कनकोदरः / अचान्तरे मप्रमोदपुरस्थाग्रे मेघजालमिवातुलम् / विद्याधरबलं दूरादृश्यते स्म नभस्तले // तच चक्रामिणोरकुन्तनाराचभौषणम् / शक्रिप्रामधनुर्दण्डगदाशूलभयानकम् // प्रेसद्धेतिप्रभाजालकरालं दर्पनिर्भरम् / असंख्यवलादुद्दामखेचराधिपसङ्कुलम् // सिंहनादमहोत्वष्टिनिध्वानभृतदिक्पथम् / संनद्धबद्धकवचक्रोधान्धभटदारुणम् // For Private and Personal Use Only

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599