Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 574
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घवमा प्रस्तावः / 1926 पुण्योदयेन जनितं / किं तु महानुभावतथा तदपि कर्मपरिणामादिभिर्विहितमिति स्वप्ने तन्मुखेनैवानेन प्रकाशितं / ततोऽभिहितः कर्मपरिणामेन पुण्योदयः / यदुतार्य न सुन्दरमाचरितं भवता यदेवं हत्वा स्वयमेव प्रयोजनं तथापि त्वयात्मा प्रच्छादितो वयं पुनरेवं तस्कर्वतया प्रकाशितानि / पुण्योदयः प्राह / देव मा मैवमाज्ञापयत यूयं / पादेशकारी खल्वेष किङ्करजनो ययमेवाच परमार्थतः कर्दणि / तान्येव च मया कनकोदरराजाय प्रकटितानि। ततः किमचानुचितं। कर्मपरिणामेनोक / आर्य सत्यमेवमिदं / तथापि त्वमेवाच परमो हेतुः यतो न सुखमाधनानि सुन्दरकार्याणि भवदिरहे वयमपि कत पारथामः / ततः प्रकाशनीयः खल्वात्मापि भवता / नान्यथा मे चित्तनिवृतिरिति। पुण्योदयेनोक्त। यदाज्ञापयति देवः। ततः कुलंधराय स्वप्ने प्रकाशितानि पुनरात्मपञ्चमानि तान्येव पुण्योदयेन ख्यापिता च मकलकार्यमाधकता / तदेवमेतानि महाराज मानुषाणि तथैव तेषां चतुर्ण पञ्चानां च दर्शने कारणमेतान्येव वा से सम्बन्धौनि निःशेषप्रयोजनानि तन्त्रयन्ति / मा कार्कः सन्देहमिति / मयोकं / भगवबिदानौं योऽयं मदनमञ्जरौलाभादरासंपन्नो मम निरुपमः सुखामृतमागरावगाहः किमेषोऽपि तेनैव कर्मपरिणमादिभिरुमाहितेन पुण्योदयेन जनितः / भगवानाह / बाढमपि च महाराज न केवलमेष एव जनितस्तवानेन किं तर्हि पूर्वमप्यमुना पुण्योदयेन विहितानि भवतो भयांसि सुन्दरप्रयोजनानि / तथाहि / नन्दिवर्धनावस्थायां जनितस्तवानेन कनकमञ्चरोसम्बन्धः रिपुदारणकाले 112 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599