Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 548
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमः प्रस्तावः / 1103 दुःखलाभादिकं सर्वे चिरनिरूपितमेवोपनमते तदलं तत्र विषादादिनेत्यावेदितमिति / अतः सुतन्त्रितमेवेदं सर्वमास्ते / किं नश्चिन्तयेत्याकलय्य निराकुलौभूतो राजा // दूतश्च किमधुना कर्तव्यमिति पृष्टा लवलिकया मदनमञ्जरी। तथोक्र। यदि तातोऽम्बा च मामुत्मकलयति ततोऽहं स्वयमेव पर्यव्य वसुन्धरामात्माभिरुचितं वरं वृणोमौति / ततः कथितं मे लवलिकया तवचनं / निवेदितं मया राज्ञे। चिन्तितमनेन / सुन्दरमेवेदं मन्त्रितं वत्मया / अयमेव तस्य देवनिर्दिष्टस्य वरस्य लाभोपाय इति विचिन्यानुज्ञाता वत्मा मदनमञ्चरौ। ततो ग्रहोछेमामात्मसहचरौं लवलिकां निर्गता सा वरार्थं सकलभूतलावलोकनाय / गतानि कतिचिदिनानि। स्थितो राजाहं च वत्मास्नेहेन मोन्माथको दिशो निभालयन्तौ / अन्यदा समागतेयं भविषादा लवलिका / दृष्ट्वा चेमा ट्रात्य पतितमावयो हदयं हा किमितीयमेकाकिनी भविषादा चोपलभ्यत इति भावनया / कृतोऽनया प्रणामः। मयोकं / अपि भने लवलिके कुशलं वत्सायाः / अनयोक्तं / अम्ब कुशलं / मयोतं / क्व पुनरिदानौं वर्तते वत्मा / अनयोक्तं / पाकर्णयत्वम्बा / अस्ति तावदितो निर्गत्य विलोकितमावान्यामनेकग्रामनगरादिविभूषितं विविधवृत्तान्तभूरिभूमण्डलं / प्राप्ते सप्रमोदपुरं। दृष्टं ततो बहिराह्लादमन्दिरमुद्यानं / संजातमावयोस्तद्विलोकनकुतहलं / स्थिते तस्योपरिष्टात् / दृष्टौ सुरवर कुमाराकारधारको तत्र द्वौ राजपुरुषौ / तयोश्चैकमवलोकयन्ती प्राप्तात्यन्तमशरोरशरप्रहारगोचरं प्रियमखौ। ततस्तद्वेदना For Private and Personal Use Only

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599