Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 177
________________ कलिकालसर्वज्ञ श्रीमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व १४४ ॥ ॥ एवमुक्त्वा विश्वभूतिर्विभृर्ति तृणवअहौ । सम्भूतमुनिपादान्ते गत्वा च व्रतमाद्दे ।। १३७ ॥ तच श्रुत्वा विश्वनन्दी सान्तःपुरपरिच्छदः । सहितो युवराजेन स्वयं तत्र समाययौ ॥ १३८ ॥ सूरिपादान् नमस्कृत्य विश्वभूतिमुपेत्य च । विश्वनन्दी निरानन्दः सगद्गदमदोऽवदत् ॥ १३९ ॥ अस्मानापृच्छय सर्व त्वमकार्षीर्वत्स ! सर्वदा । सहसा कृतवानेतत् किमस्मद्भाग्यसङ्क्षयात् १ ॥ १४० ॥ त्वय्याशा राज्यधरणे ताताऽस्माकं सदैव हि । अकाण्डे किर्मभाङ्गीस्तां त्वं त्राता व्यसनेषु नः ॥ १४१ ॥ वाद्यापि तं वत्स ! भोगान् यदृच्छया । रमस्व स्वैरमुद्याने प्राग्वत् पुष्पकरण्डके ॥ १४२ ॥ विश्वभूतिरथावोचदलं मे भोगसम्पदा । सुखं वैषयिकमिदं वस्तुतो दुःखमेव हि ॥ १४३ ॥ पाशन्ति भवकारायां स्वजन स्नेहतन्तवः । जन्तव स्तैर्हि मुह्यन्ति लालाभिरिव मर्कटाः ॥ किञ्चिन्नातः परं वाच्यश्चरिष्यामि तपः परम् । परलोके सह याति सहायीभूय तत् खलु 10 इति तेनोदिते राजा सानुतापो ययौ गृहम् । विश्वभूतिर्मुनिरपि व्यहार्षीद् गुरुणा सह ॥ षष्ठाष्टमादिनिरतो गुरुशुश्रूषणोद्यतः । क्रमात् सोऽधीतसूत्रार्थो भूयांसं कालमत्यगात् ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधरः । स विहर्तुं प्रववृते ग्रामा-ssकर - पुरादिषु ॥ १४८ ॥ विविधाभिग्रहपरो विहरन्नेकदा च सः । विश्वभूतिर्महासाधुर्जगाम मथुरां पुरीम् ॥ १४९ ॥ पैतृष्वसेयीमुद्रोढुं मथुराराजकन्यकाम् । विशाखनन्दी तत्राऽऽगात् तदा च सपरिच्छदः । १५० ।। 15 विश्वभूतिश्व मासान्तपारणाय परिभ्रमन् । विशाखनन्दिशिविरं निकषा समुपाययौ ॥ १५१ ॥ विशाखनन्दिने यान्तं पुरुषास्तमदर्शयन् । विश्वभूतिकुमारोऽसाविति व्याहारिणो मुहुः ॥ १५२ ॥ विशाखनन्दिनो रोषः सद्यस्तद्दर्शनादभृत् । गवैकया च पर्यस्तो विश्वभूतिस्तदाऽपतत् ॥ १५३ ॥ विशाखनन्दी हसित्वा विश्वभूति मदोऽवदत् । कपित्थपातनं स्थाम तत् केदानीमहो । गतम् ॥ ॥ १५४ ॥ विशाखनन्दिनं दृष्ट्वा विश्वभूति रेंमर्षणः । गृहीत्वा शृङ्गयोस्तां गां भ्रमयामास लवत् ।। १५५ ।। 20 ततो निवृत्तो दध्यौ च विश्वभूतिरिदं हृदि । मय्यद्यापि सरोषोऽयं निःसङ्गेऽपि हि दुर्मनाः ।। १५६ ।। अनेन तपसोग्रेण मृत्यवेऽस्य भवान्तरे । भूयासं भूरिवीर्योऽहं निदानं चेति सोऽकरोत् ॥ १५७ ॥ सम्पूर्ण कोटिवर्षायुरनालोच्य च तन्मृतः । महाशुक्रे विश्वभूतिरुत्कृष्टायुः सुरोऽभवत् ।। १५८ ।। इतश्च पोतनपुरं पुरमस्त्युच्चगोपुरम् । अपाग्भरतवर्षार्धभ्रुवो मुकुटसन्निभम् ॥ १५९ ॥ अभूत् पुरे तत्र रिपुप्रतिशत्रुर्महीपतिः । शोभमानो गुणैस्तैस्तै रहर्पतिरिवांशुभिः ॥ १६० ॥ षाड्गुण्येन स षट्खण्ड्या भरतक्षेत्रवद् बभौ । उपायैरपि चतुर्भिर्दन्तैरिव सुरद्विपः || १६१ ॥ स सिंह इव शौर्येण स्तम्बेरंम इवौजसा । कन्दर्प इव रूपेण धिया गुरुरिवाऽभवत् ॥ १६२ ॥ अवनी साधनविधावतिप्रकटपाटवौ । मिथो धी- विक्रमौ तस्य व्यभूष्येतां भुजाविव ॥ १६३ ॥ भद्रेति नाम्ना महिषी भद्राणां भद्रमास्पदम् । बभूव भूपतेस्तस्य भूरिर्वाऽऽत्तशरीरिका ॥ १६४ ॥ पतिभक्त्या कवचिता यमिकीव ररक्ष सा । अनारतं जागरूका शीलं रत्ननिधानवत् ॥ १६५ ॥ 30 अक्ष्णोः सुधावर्तिरिव राज्यलक्ष्मीरिवाङ्गिनी । मूर्त्ता कुलव्यवस्थेव चकासामास साऽनिशम् ॥ १६६ ॥ च्युत्वा सुबलजीवोsपि स विमानादनुत्तरात् । अन्यदा तु महादेव्यास्तस्याः कुक्षाववातरत् ॥ १६७ ॥ 5 25 ३१८ Jain Education International १४५ ॥ १४६ ॥ + १ भग्नां चकार । २ दिलासं कुरु । ३ बन्धनरूपा भवन्ति । ४ लाला भाषायाम 'लाल' इति 'मर्कट' इति भाषायाम् करोळियो । ५ पितृष्वसुः पुत्रीम् । पितृष्वसा भाषायाम् 'फई' इति । ६ समीपम् । ७ पर्यस्तः- आघातं प्रापितः । ८ स्वामपराक्रमः । ९ अमर्षणः असहनशीलः । १० पूलः भाषायाम् 'पूळो' इति । ११ १३ गुरुः- वाचस्पतिः । १४ आतशरीरिका पहराशी शरीरधारिणी भूः पृथिवी इव । पहरेदार' । १० सुधाया वर्तिः इव । वर्तिः भाषायाम् 'वाट-दीवेट' | गोपुरम-द्वारम् । १२ स्तम्बेरमः हस्ती । १५ कवचयुक्तां | १६ यामिकी- भाषायाम्, For Private & Personal Use Only १४७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370