Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
चन्दनास्पदमेको हि, मलयः सानुमानिह । ४०७॥ विमृश्य हि विधातव्य-मल्पीयोऽपि प्रयोजनम् ।।४५३॥ नातं दधु' कक्षमग्नि-विना वायु ज्वलन्नपि ॥४८५॥ न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥५०९।। अदर्शितपथ याति, पयो बन्धवदुत्पथे ॥५४२॥ गुणप्रकर्षों विनया-दशक्तस्यापि जायते ॥५४९॥ निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ॥५५५।। सोऽध्वा यो महदाश्रितः ।।५८२।। तुल्या. भूस्तुल्यकर्मणाम् ॥५९७ ॥
अथ तृतीयं पर्व । तत्र प्रथमः सर्गः ॥
विवेकिनां विवेकस्य, फलं यौचित्यवर्तनम् ।।९।। नदीवन्न नदीभतु-रुत्सेकाय धनागमः ॥१०॥ दुर्लङ्घा भवितन्येता ॥२०॥ पात्रोपकारे प्रथम, महतां यदुपक्रमः ॥३७॥
सरस्या हि सरोजानि, विशिष्यन्ते शरत्क्षणे ।।१२९॥ - पङ्कज पहनमपि, याति पहिलतां न हि ।।२९५||
द्वितीयः सर्गः ।।
सरिदम्भोभिरम्भोधिः, किं माद्यति मनागपि ? ॥३६॥ • • • कुलस्त्रियः । पतिव्रतात्वे व्रतव-दनीचारस्य भीरवः ॥४६॥
तृतीय सर्गः ॥ प्रतिमायाः प्रभावोऽधि-ठातृदेवोचितः खलु ॥५३॥ हिमं सोत हेमन्ते, ग्रीष्मे च तपनातपः । मझावातोऽपि वर्षासु, न पुनयो वने स्मरः ।।७.॥ यौवनैश्वर्यस्पादि-मदस्थानानि शान्तये । मान्त्रिकस्येव भूतानि पदातित्वाय, साधनात् ॥८॥ गृहबासो हि संसार-तरोर्दोहदमुत्तमम् ॥९२॥ दैवस्थ विषमा गतिः ॥१४५॥ कः परयसनेऽर्तिमान् ? ॥१५१॥ राशा दृष्टः कुष्टो वा निर्णयो पुनर्भवः ॥१५६॥ स्त्रीण विवादो निणेतुं, स्त्रीभिरेव हि युज्यते ॥१६६॥ कोकिलायाः खल्वपत्य, काक्या पुष्टोऽपि कोकिलः ॥१७६॥
चतुर्थः सर्गः ॥
बाल्य मूत्र-पुरीण, यौवने रतचेष्टितैः । वार्थके श्वास-कासाद्य-चनो जातु न लज्जते ॥१३६॥ पुरीषसूकरः पूर्व', ततो मदनगर्दभः । जराजरद्गवः पश्चात्, कदाऽपि न पुमान् पुमान् ॥१३७॥ स्थाशवे मातृमुख-स्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो, मूर्यो नान्तमुखः कचित् ॥१३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370