Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 367
________________ जन्ययात्रा हि सेवाऽभूत्, परमन्यतरो वरः ॥१६७॥ चतुर्थः सर्गः ।। स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि च पन्नगः ॥११३॥ बन्द्यर्थवादः सर्वोऽपि, किं यथार्थीभवेत् क्वचित् ? ॥१२१॥ अर्थलोभादथिजनैः स्तूयमानेन धीमता । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् ।।१२२।। बलिभ्योऽपि वलितमा, महद्भ्योऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति, बहुरत्ना वसुन्धरा ॥१२३॥ ओजायन्तेऽनोजसोऽपि, दूताः स्वाम्बोजसा खलु ॥१३८॥ आदत्ते ह्यम्बु यद्भानु: पुनरुज्झति भूरि तत् ॥१४५॥ श्रियः स्वामिनि रुष्टे हि, न तिष्ठन्ति भयादिव ॥१४॥ किं रम्भोन्मूलने स्थाम-वर्णनं वरदन्तिनः १ ॥१७८॥ तमांसि हन्ति प्रौढानि, बालोऽपि हि दिवाकरः ॥१८॥ तेजः प्रमाण वीराणां, तेजसां कीदृशं बयः १ ॥१८१॥ न्यालोऽपि गरल मुक्तवा शाम्येन्न पुनरन्यथा ॥१८२॥ .. पञ्चमः सर्गः ।। इहस्य दर्शनेनापि शं स्यात् स्पशेन किं पुनः १ ॥१.१॥ सर्वार्थसाधकः काय-श्चलत्येष हि भोजनात् ॥१.७॥ नदीमभ्यस्थितानां हि, किं करोति दवानलः ? ॥१४९॥ रसान्तरेण हि रसो बाध्यते बलवानपि ॥१५॥ बालकस्यापि सिंहस्य, को हि देशं प्रयच्छति ? । प्रवर्धयति तं को वो ? कुतस्तस्य पराभवः ? ॥१५५॥ सहस्रधा हि फलति, व्यवसायो महात्मनाम् ॥१९॥ तरवोऽपि निधि प्राप्य, पादैः प्रच्छादयन्ति यत् ॥३१७॥ अङ्गुल्या पिहिते कर्णे, शन्दाद्वैतं हि नम्भते ॥३३५॥ भणी पिधाने पिहितं, नभु विश्वं चराचरम् ।।३३६॥ सप्तमः सर्गः ॥ हस्त्यश्वे राजपुत्राणां, कौतुकं सर्वतोऽधिकम् ॥९॥ इन्दोः क्षीरार्णवाज्जन्म मूल्ऽपि ह्यनुमीयते ॥२२५॥ रत्नं स्वर्णे हि योज्यते ॥२२६।। बलिभ्योऽपि छल बलिः ॥२२९।। स्वलोभः कस्य नोपरि ! ॥२५४॥ भर्तृ गृह्या हि योषितः ।।२६५॥ धत्रिया हि रणप्रियाः ॥२६६।। विक्रान्तो हि श्रियां पदम् ।।२८२॥ याच्आ ह्यमोघा महता-ममोघ च ऋषेर्वचः ॥२९॥ मिथ्या न खलु भाषन्ते, महात्मानः कदाचन ॥३५४॥ • ० ० . मानां, क्षणिकं सर्वमेव हि ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370