Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 363
________________ Jain Education International -स्वर्णीस्यातां सिद्धरसात्, सीसक - त्रपुणी अपि ।९०८|| चतुर्थः सर्गः ॥ देवतीवन्ति पदाजीविनः ||८|| 000 0 ० पादचारेणोपस्थानं, पूजातोऽप्यतिरिष्यते ॥११॥ स्वाधिकार प्रमादित्वं भीतये अधिकारिणाम् ॥१३॥ प्रयान्ति तमस्थाने, भूषणान्यपि भूष्यताम् ॥१२॥ १०२ , o • स्वामिदत्त - माहात्म्याः खलु सेबकाः ॥८२॥ • भक्तेष्वीशा हि प्रतिपत्तिदाः ॥१०८॥ ० महात्मनां महर्द्धांना मुसा हि पदे पदे ॥१३५॥ О o ० ० कृत्यं महान्तो न त्यजन्ति हि ।। १४६ ।। सेवनीयामिमां हि देवैरपि नरैरिव ।। १५०॥ कृष्टाश्य इवाऽऽयान्ति, शक्तया शक्तिमतां श्रियः ॥ १७५ ॥ • प्रायस्तपोमया हि देवताः ॥१७८॥ प्रणिपातापानी हि. कोपाटोपो महात्मनाम् ||२३९॥ ० o नास्ति, विदेशः कोऽपि दोष्मताम् ।।२४५ ।। तुष्यन्ति हि महीयांस, सेवामय्या गिराऽपि हि ।। २७२ || अनुत्सुकानां शक्तानां डीपूर्वाः प्रवृत्तयः ॥२८७॥ महात्मानः प्रणयिनां प्रणयं स्वण्डयन्ति न ॥ ३५१ ॥ ०० पञ्चमः सर्गः : 11 उत्कण्ठा हि बलीयसी ॥ १३ ॥ महत्म्याभाऽन्यस्याऽपि न मुधा किं पुनस्तुकाम् ||३१|| तज्ज्ञानामपि हि नृणां प्रमाण भक्तिमता ॥७२॥ आरमैन हि तत्सभा ॥७४॥ О ०. • सामवागम्भः, कोपाग्नेः शमन सताम् ।। १५५॥ नीवते यत्र तत्राम्मो, रजपुमानित्र ।। १६३ ।। लोके स्यादनुकम्पायै, सागसामपि निग्रहः || १७७|| षष्ठः सर्गः ।। ॥१२॥ अभ्रादपि पतितानां शरण' धरणी सहलाता अपि कापि नियन्ते पृथक पृथक पृथग्नाता अपि कापि, विपद्यन्ते सहेव हि ॥१५॥ महवोऽपि विपद्यन्ते विपद्यन्तेऽत्यका अपि । सर्वेषामपि जीवानां यन्मृत्युः पारिपार्श्विकः ॥५२॥ कालो हि दुरतिक्रमः ॥ १२६ ।। पितुर्मातुश्च तुल्यं हि दुःखं सुतवियोगजम् ॥१७२|| यत्राss कृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥२२६॥ ज्ञानस्य प्रत्ययः फलम् ॥ २८० ॥ न मायिनामृजनां चाऽजयं शाश्वतवैरिवत् ॥ ३८३ ॥ नारीपरिभवं राजन् ! सहन्ते पशवोऽपि न ॥ ३८९ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370