Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
३७८
5
10
15
20
25
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ वर्ष
स्नेहात् पुरुषसिंहोऽपि तं प्रयाणानि कानिचित् । अन्वगात् प्रेमबन्धो हि वज्रलेपानुहारकः ॥ ८८ ॥ कथञ्चिद् बलभद्रेण प्रत्यादिष्टोऽनुयानतः । तत्रैवास्थाद्धरिः कष्टं यूथभ्रष्ट इव द्विपः ॥ ८९ ॥ विनोदैर्विविधैस्तत्र दुःखं भ्रातृवियोगजम् । स यावत् क्षपयंस्तस्थौ तावदागात् पितुः पुमान् ॥ ९० ॥ तेनार्पितं पितुर्लेखं मूर्धन्याधत्त माधवः । शीघ्रमागच्छ वत्सेति तत्रैक्षिष्टाक्षराण्यपि ॥ ९१ ॥
संभ्रान्तस्तमित्यूचे कच्चित् कुशलमम्बैयोः । कुशलं तातपादानां शीघ्राह्वानं च किं मम १ ॥ ९२ ॥ पुरुषोऽप्यब्रवीदेवमङ्गे दाहज्वरो महान् । उत्पन्नोऽस्तीति देवस्त्वां समाह्वयति सत्वरम् ॥ ९३ ॥ पितुर्दाहज्वरोदन्ताघ्रातात् सप्तच्छदादिव । विधुरः प्रास्थित हरिर्दुःखं नातः परं सताम् ॥ ९४ ॥ पेदे च द्वितीयेऽ नगरीं स्वां जनार्दनः । तादृग्दुःखं हि जात्यानां दवाग्नीयेत वर्त्मनि ॥ ९५ ॥ योज्यमानैः खण्ड्यमानैः क्वथ्यमानैरनेकशः । वर्त्यमानैश्च विविधैरौपधैर्व्यग्रकिङ्करम् ।। ९६ ॥ रसवीर्यविपाकज्ञैरौषधानां बलाबलम् | विचारयद्भिश्चतुरैर्वैद्यवयैरधिष्ठितम् ॥ ९७ ॥ आत्मरक्षै रक्ष्यमाणतुमुलं करसंज्ञया । द्वाःस्थैर्भूसंज्ञया दूरे स्थाप्यमानं भिषग्जनम् ॥ ९८ ॥ ज्वरार्तेनाश्रितं पित्रा प्रविश्य सदनं हरिः । आहरन्निव तद्दुःखमभृत् तद्दुःखदुःखितः ॥ ९९ ॥ ॥ चतुर्भिः कलापकम् ॥ प्राणमच्च पितुः पादौ पाणिभ्यां संस्पृशन् हरिः । बाष्पायमाणैर्नयनैः स्त्रपयन्निव भक्तितः ॥ १०० ॥ शिवः सुतकरस्पर्शाद् बाढमाश्वसिति स्म च । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शेन किं पुनः १ ॥ १०१ ॥ भूयो भूयोऽपि शिवराट् संस्पृशन् पाणिना सुतम् । रोमाञ्च मधिकं दधे शैत्यमासादयन्निव ।। १०२ ॥ शिवराजोऽप्युवाचैवं कथं क्षामतरोदरः । शुष्काधरदलच त्वमुपदावमिव द्रुमः ॥ १०३ ॥
30
अथ विष्णोः पुमानूचे देव ! देवस्य दारुणाम् । श्रुत्वा दशामिमां सद्यस्त्वां द्रष्टुमचद्धरिः ॥ १०४ ॥ द्वाभ्यां दिनाभ्यां चात्रागाद भुञ्जानोऽपिवन् पयः । त्वत्पादान् संस्मरन् भक्त्या स्मृतविन्ध्य इव द्विपः ॥ १०५ आकर्ण्य तच्च द्विगुणं दुःखभागादिशच्छिवः । गण्डे पिकवच्चक्रे किमनर्थान्तरं त्वया । ॥ १०६ ॥ गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥ १०७ ॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किञ्चिद् विष्णुः समददन्तिवत् ॥ १०८ ॥ श्रीखण्डमप्यनादायावसानश्वान्यवाससी । नाटयन्नतिदुःखेनावत ते नकुलस्थितम् ॥ १०९ ॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छदः ॥ ११० ॥ युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननी द्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदैश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ ११४ ॥ मुक्तामया वज्रमया जात्यरत्नमयाच ये । संमिश्रा ये च नेपथ्यसमुद्रदायाः सहस्रशः ।। ११५ ।। यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ एत्युर्विपत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदग्रे यास्यामीत्यनलः सज्यतां द्रुतम् ॥ ११७ ॥
१ वज्रलेपसदृशः । २ निषिद्धः । ३ मात्रोः । ४ कुलीनानाम् । * 'मानभि° का० । 'मानान्तिषजनम् । सं० ॥ + का आदर्श नास्ति पदद्वयम् । ५ सुखम् । ६ अतिशयेन कृशमुदरं यस्य सः । ७ दावानलसमीपे । 1 भागदि' सं० ॥ ८ स्फोटकस्योपरि स्फोटकवत् । ६ पिक इव चक्रे सं० ॥ ॥ पणुः सगद्गदं वदन् । सं० ॥ ९ मदसहितो गजो यथा सदुःखं स्वल्पं भुङ्क्ते तद्वत् । १० चन्दनम् । ११ अवत स्थाने नकुलस्थितित्रत् । ** दया । व्यवतीत्यर्थः । १३ मरणे ।
संवृ० का० ॥
१२ अयोग्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370