Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
पिशाचेभ्योऽप्यचकितमार्यपुत्रं तरखिनम् | अकालकालपाशा भैर्नागपाशैबन्ध सः ॥ २०३ ॥ आर्यपुत्रस्तु तान् सर्वांस्त्रोटयामास लीलया । हस्तोत्क्षेपेण हस्तीवाविहस्तो वल्लिमण्डपम् ॥ २०४ ॥ अमुं यक्षो विलक्षोऽथ करघा तैरताडयत् । महागिरिप्रस्थमिव लाङ्गूलाच्छोटनैर्हरिः ॥ २०५ ॥ आजघानार्यपुत्रस्तं वज्रसारेण मुष्टिना । महामात्र इव क्रुद्धी लोहगोलेन दन्तिनम् || २०६ ॥ 5 अयोवलयितेनाथ मुद्गरेण गरीयसा । आर्यपुत्रं न्यहन् यक्षस्तडितेवाद्रिमम्बुदः ॥ २०७ ॥ चन्दनद्रुमुन्मूल्य तेन वर्धिष्णुराहतः । यक्षः पपात भुव्युर्द्धशोषं शुष्क इव द्रुमः ॥ २०८ ॥ यक्षोऽपि शैलमुत्क्षिप्य लीलया गण्डशैलवत् । आर्यपुत्रस्योपरिष्टा चिक्षेपामर्षणः क्षणात् ॥ २०९ ॥ तेन शैलप्रहारेण जज्ञे निश्चेतनः क्षणम् । सायं नदीहद इव मीलितेक्षणपङ्कजः ॥ २१० ॥ लब्धसंज्ञो विधूयाद्रिं महावायुरिवाम्बुदम् । आर्यपुत्रः प्रववृते बाहुभ्यां योद्धुमुच्चकैः || २११ ॥ 10 दण्डेन दण्डभृदिव दोर्दण्डेन सखाऽपि तम् । चक्रे निहत्य ते कणशः सोऽमरत्वात् तु नामृत ॥ २१२ ॥
ततो विरसमारय मुमूर्षन्निव सूकरः । असिताक्षः पलायिष्ट वायवीयेन रंहसा ।। २१३ ॥ रणकौतुकवीक्षिण्यः सुरविद्याधराङ्गनाः । त्वन्मित्रे ववृषुः पुष्पाण्यृतुश्रिय इव स्वयम् ॥ २१४ ॥ अपराह्ने ततोऽचालीन्मानसाद् धीरमानसः । आर्यपुत्रो ययौ बाह्यां भुवं मत्त इव द्विपः ॥ २१५ ॥ नन्दनात् तत्र चायात असौ खेचरकन्यकाः । ईक्षाञ्चक्रे रूपवतीः मँरजीवातुसन्निभाः ॥ २१६ ॥ 15 सैंखा ते ताभिरप्यैक्षि हावभाव मनोहरम् । स्वयंवरस्रज इव क्षिपतीभिर्दृशोऽलसाः ॥ २१७ ॥
आविविकीर्षुः सद्भावमार्यपुत्र उपेत्य ताः । सुधामधुरया वाचा प्रोवाचार्यो वचखिनाम् ।। २१८ ॥ यूयं महात्मनः कस्य पुत्र्यः कुलविभूषणम् । युष्माभिर्भूषितं चेदमरण्यं केन हेतुना । ॥ २१९ ॥
20
25
30
३९६
चुर्महाभाग ! विद्याधरमहीपतेः । श्रीमतो भानुवेगस्य वयमष्टापि कन्यकाः ॥ २२० ॥ इतश्चानतिदूरेऽस्ति तातस्य नगरी वरा । तामलङ्कुरु विश्रान्त्या राजहंस इवार्जिनीम् ॥ २२९ ॥ इत्युक्तः प्रश्रयात् ताभिः सखा ते तत्पुरीमगात् । सान्ध्यं विधिं कर्तुमिवाम्भोधौ भानुर्मम च ॥ २२२ ॥ वरचिन्ताशल्यभृतो विशल्यकरणौषधिः । ताभिः सखा ते स्वपितुरन्तिकेऽनायि सौविदैः ॥ २२३ ॥ अभ्युत्थानं भानुवेगः कृत्वैवं तमभाषत । दिष्ट्या नः सदनं पुण्यं पुण्यराशिर्यदागमः ॥ २२४ ॥ आकृत्याऽपि ज्ञायसे त्वं महावश्यो महाभुजः । इन्दोः क्षीरार्णवाजन्म मूर्त्त्याऽपि नुमीयते ।। २२५ ॥ यत् कन्यानां त्वमुचितो वरोऽसीति मयाऽर्थ्य से । इमाः परिणयाष्टापि रलं स्वर्णे हि योज्यते ॥ २२६ ॥ एवमभ्यर्थितस्तेन तदैव विधिपूर्वकम् । ता दिश्रिय इवाष्टापि पर्यणैपीत् सखा तव ।। २२७ ॥ ताभिः समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणः । निद्रासुखं चान्वभवद् रत्नपर्यङ्कमास्थितः ॥ २२८ ॥ निद्रापराजितं चैतमसिताक्षः क्षणादपि । उत्क्षिप्यान्यत्र चिक्षेप बलिभ्योऽपि छलं बलिः ॥ २२९ ॥ पश्यन् सखा ते निद्रान्ते खं भूमिष्ठं सकङ्कणम् । एकाकिन मरण्यान्तदध्यौ किमिदमित्यथ ॥ २३० ॥ सावनटव्यन्तरेका की पूर्ववत् पुनः । अभ्रंलिहं ददशैकं प्रासादं सप्तभूमिकम् ॥ २३९ ॥ कस्यापि मायिनोऽदोऽपि मायाविलसितं किमु । इत्याभ्रंशन्नार्यपुत्रस्तं प्रासादं समासदत् ॥ २३२ ॥
*
१ बलिनम् । २ अमन्दः । 'डलम् ॥ संबृ. का. ॥ t तं च य' संबृ. ॥ ३ विषण्णः । + रघातयत् मु. ॥. त् । उपरिष्टात् कुमारस्य चिक्षे संबृ. ॥ ४ दण्डधारी वरुणो वा यमः । ॥ 'क्रे कुमारः क° सं. ॥ $ तु नोऽमृत ॥ का. ॥ ५ वायुसदृशेन । ** नाः । कुमारे व° संबृ. ॥ff वाल्यां भु° मु. ॥ 1 °ता सविद्याधरकम्य सं. ॥ ६ कामदेव जीवनतुल्याः । * कुमारस्ताभिसंवृ. ॥ ७ कमलिनीम् । ८ विनयात् । + भिः कुमारस्तत्पु संबृ. ॥ + भिः कुमारः स्व संबृ. ॥ ९ अन्तःपुरचारिभिः नपुंसकनरैः । ९ कृत्वेत्य मुम मु. ॥ नू कुमारो नि° संबृ. ॥ चित्ते किम (मित्यथ ॥ संबु. ॥ ९६ स पर्यटन्नटव्य संबृ. ॥ १० आकाशगामिनम् । ११ विचारयन् ।
#ध्यौं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370