Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 258
________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ३९९ क्रीडानिमित्तमधुना विहागात् तव बान्धवः । मिलितस्त्वं च दलितो दुर्दैवस्य मनोरथः ॥ २९५ ।। इत्युक्तवत्यां बकुलमत्यां रतिनिकेतनात् । सनत्कुमारो निरगाभदादिव मतङ्गजः ॥ २९६ ॥ समं महेन्द्रसिंहेन विद्याधरसमावृतः । वैताढ्याद्रिं ततः सोऽगात् सुमेरुमिव वासवः ।। २९७ ॥ स कालं गमयन्नृद्धया महत्या परिबृंहितः । महेन्द्रसिंहेनान्येधुर्व्यज्ञपीदं यथोचितम् ।। २९८ ॥ तव ऋद्ध्याऽनया स्वामिन् ! मनो मे मोदतेतमाम् । पितरौ त्वद्वियोगातौ स्मारं स्मारं च सीदतः ॥ २९९ ॥ असौ सनत्कुमारोऽसौ महेन्द्र इति तन्मयम् । पितरौ पश्यतो विश्वं मन्ये तनयवत्सलौ ॥ ३०॥ तत् प्रसीदाभिगच्छामो नगरं हस्तिनापुरम् । आनन्दय पितृजनं शशाङ्क इव सागरम् ॥ ३०१॥ तेनेत्यभिहितः सख्या सोत्कण्ठः सोऽपि तत्क्षणात् । विद्याधराधिपशतैश्चमूयुक्तः समावृतः ॥ ३०२॥ विमानैर्भासुरैः कुर्वन् नानाऽऽदित्यमिवाम्बरम् । विद्याधरैः कैश्चिदपि विकृतातपवारणः ॥ ३०३ ॥ उद्भूतचामरः कैश्चित् कैश्चिदप्यूढपादुकः । कैश्विद् गृहीतव्यजन आत्तवेत्रश्च कैश्चन ॥ ३०४ ॥ 10 ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दर्यमानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः ।। ३०५ ॥ कैरपि द्विरदारूढेरश्वारूढैश्च कैश्चन । कैश्विञ्च स्पन्दनारूढः खे कैश्चित् पादचारिभिः ॥ ३०६ ॥ सकलत्रः समित्रश्वामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥ ३०७ ॥ ॥षइभिः कुलकम् ॥ पितरौ तत्र दुःखातौ पौराँश्च निजदर्शनात् । स समानन्दयद् ग्रीष्मतापाानिव वारिदः ॥ ३०८॥ 15 सनत्कुमारं स्खे राज्येऽश्वसेननृपतिबंधात् । महेन्द्रसिंह तत्सेनाधिपत्ये प्रीतमानसः ॥ ३०९॥ श्रीधर्मतीर्थकृत्तीर्थे स्थविराणामथान्तिके । परिव्रज्यां समादाय राजा स्वार्थमसाधयत् ।। ३१० ॥ राज्यं सनत्कुमारस्य परिपालयतः सतः । महारत्नान्यजायन्त चक्रादीनि चतुर्दश ॥ ३११ ॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्रखण्डं भरतक्षेत्रं नैसर्पाद्यान् निधीनपि ॥ ३१२ ॥ देशभिर्वर्षसहस्रैः साधयित्वा स भारतम् । प्राविशद् रत्नभूतेन हस्तिना हस्तिनापुरम् ॥ ३१३॥ 20 प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाञ्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥ ३१४॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहबशाच्छकः कुबेरमिदमादिशत् ।। ३१५ ॥ अयं शंकचरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस्य सुतो महात्मा बन्धुवन्मम ।। ३१६ ॥ सनत्कुमारः षट्खण्डं साधयित्वाऽद्य भारतम् । स्वपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥ ३१७ ॥ हारं च शशिमालां चातपत्रं चामरे अपि । मकुटं कुण्डलयुगं देवदष्यद्वयीमपि ॥ ३१८॥ 25 सिंहासनं पादके च पादपीठं च भासुरम् । सद्यः सनत्कुमारार्थ कुबेरस्यार्पयद्धरिः॥३१९॥ तिलोत्तमोर्वशीमेनारम्भातुम्बुरुनारदान् । अन्यानपीन्द्रस्तदभिषेकायाशु समादिशत् ॥ ३२० ॥ ततः कुबेरस्तः सार्धमेत्य नागपुरे वरे । आख्यत् सनत्कुमाराय तमादेशं दिवस्पतेः ॥ ३२१ ॥ सनत्कुमारानुज्ञातो विचकारैकयोजनम् । माणिक्यपीठं धनदो रोहणारेस्तटीमिव ॥ ३२२ ॥ सर्व मण्डपं दिव्यं मणिपीठं च मध्यतः । सिंहासनं तदुपरि विदधे धनदः क्षणात् ॥ ३२३ ॥ 30 क्षीरोदात् त्रिदशैरम्भोऽथानायि धनदाज्ञया । गन्धमाल्यादि चानयं सर्वेरपि च पार्थिवैः ॥ ३२४ ॥ सनत्कुमारं विज्ञप्य तत्र सिंहासनोत्तमे । कुबेर आसयामास शक्रप्राभृतमार्पयत् ॥ ३२५ ॥ * 'रपरावृ संवृ० ॥f 'दावग मु०॥ कैः परावृ संवृ०॥ १ स्थगी ताम्बूलकरकः । नास्त्येतत् पदद्धयं 'संवृ. 'का.' इत्येतयोरादर्शयोः॥ कृत्वा वर्षसहस्रेणैकातपत्रं सभा संवृ० का०॥प्रावि० संवृ०॥२ भूतपूर्वः शकः शकचरः। “भूतपूर्व प्रद" [७.२.७८.] इति सूत्रसंसिद्धेः। ६ क्रवर मु०॥ * हारांच संबू.॥३हसिनापुरे। रे पुरे।मु०॥ आख्यात् मु.॥ . इन्द्रस्य । °दि वान' संब० ॥ ॥ विज्ञाप्य संवृ० का० ॥ * °याचकेश संबका. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370