Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
४७
श्लोक नं. पृष्ठ नं.
लोक नं. पृष्ठ नं.
श्लोक नं. पृष्ठ नं.
- वज्र वज्राकरोर्वीव १२७ २५९ वजसवर्मितमिवा ७८ १५९ वज्रसारेषु देहेषु ३५३ ३६७ वज्राकरशिलासार ६९४ ३३६ वज्रानल इवोज्ज्वाल: १७५ २३१ वज्रासनजुष: कांश्चित् ८३ १५९ वटा-ऽश्वत्था-ऽऽमलक्यादि ३४० ३५५ वण्ठेरिव महेभ्यानां २४४ १९२ वत्स ! तेषामप्यपत्यै ६०९ २५० . वत्सगन्ते समेत्येन्द्रः ९५ ३१६ वत्सौ ! सर्वेऽपि नः पूर्वे ७९ १८७ वदन्ती साऽतिविशदैः ३२ २८५ वदन् “नमस्तीर्थाय" इ ८०५ ३४० वधायोपस्थितेऽन्यस्मिन् २५१ ३८३ वनदेव्यो दास्य इव ११४ १७० वनस्पतित्व दशधा ११० २८७ वनात् सौमनसात् षटूत्रिं ५६४ २०२ वनानि भद्रशालादी ५१३ १८२ वन्दामहे पद्मवर्ण १ २८४ वन्दित्वा स्वामिनमथ ६५ ३६६ वन्दे ध्वस्तमहामोह १२९६ वन्दे श्रीपुष्पदन्तस्य १३०१ वपुर्देवाधिदेवस्य २६६ २६४ वपु-यौवन-लक्ष्मीणां ९३१३ वपुर्लावण्यसरित १८८ ३१९ वपुषा तदनेनाऽद्य ८३ २५८ वपुष्मतीव राज्यश्रीः ९२७५ वन द्वितीय ज्योतिष्काः ३६० १९६ वो वप्रे च चत्वारि ३६२ १९६ वगैस्त्रिभिश्चतुरः ७६ ३०९ वप्रो वलयितस्तत्र २९ २७० क्यौं तेन पराभूता २१५ २२० वयसो दुर्वयस्याऽस्य २९५ २४१ वयस्यप्रायाः पाषद्या ७७३ २०८ वय हि रुचकद्वीप २२१ १७३ वरचिन्ताशल्यभृतो २२३ ३९६ वरदामकुमारस्य ९७ २१७ वरदामकुमारस्य १०८ २१७ वरदामाधिपोऽथैव १०४ २१७
वरदेन मुद्गरिणा ८४३ २१० - वर मृगादयोऽरण्ये ३३ २७६
वराको मुच्यतामेष ३३० २४२ वराको मेरकः कोऽय ११० ३५९ वरिष्ठवनिताचार १८ ३१४ वयोमानं यथा लोके ३५८ ४०१ वर्तमाना अतीतत्वं २७७ ३७३ वद्धनीया हस्तिनोऽमी १२४ १८८ वर्धमाने क्रमाद् गर्भे ३६ २८५ वर्षलक्षद्वय साध ३५८ ३८६ वर्षलक्षद्वये साधे ५२ ३७६ वर्षलक्षाः पञ्चदश ५२ ३६५ वलित्वा पुनरध्यास्य १५२ १७१ वलाया चकृषे सोऽश्वः ९३ ३९२ वल्गां सामर्षमाकृष्य ३०७ २२३ वल्लकीमिव को वा मा ४३६ २४५ ववन्दिरे तेभरत १२९ २२९ ववर्ष बाणैः पाषाणे ६४१ ३३४ ववृषुः पञ्चवर्णानि ११२ १७० ववृषुः प्रावृषीवाब्दा ७११ ३३७ ववृषुस्त्रिदशाः सार्ध २९० १९३ वसन्तसमयेनेव ४१ ३०८ वसन्ति योजनशते ५१६ २०० वसुधाया वसून्युच्चैः १० १६७ वसुधारादीनि पञ्चा २०९ २८१ वसुधारा पुष्पवृष्टिः ११७ २७३ वसुधां शासतस्तस्य ९ १६७ वसुपूज्य-जयादेव्यौ ६५ ३४६ वसुपूज्य-जयादेव्यौ वसुपूज्यनृपोऽप्येव ९० ३४७ वस्त्रालङ्करणैः कल्प १०७ १७० वस्त्रेण देवदूष्येण ४६१ १८१ वस्त्रश्चित्रैमहामूल्यैः १०१ २१७ वह्निप्रवेशादस्माभिः ४९६ २४७ वामात्रेण न त तावत् ३०१ ३२३ वाच उत्फुल्लगल्लानां ३०७ २४१ वाचस्पतिमतिर्वाचा ३८० २४३ वाच्यश्च वाचिकामिदं ४१० ३२७ वाजिभिः स्वर्णसन्नाहैः ४०९ १९७ वातान्दोलितवल्लीव ६६ २२७ वातेन तेन महता ५२ २५७ वात्येव तृण्याः कर्षन्ती ५७५ २४९ वाद्यमानेषु मङ्गल्य , २०० १६३ वामेन भुजदण्डेन ७६९ ३३८
वामेनोत्पाटयामास १७१ ३६१ वामैनकुलफलका २०१३७० वामैः सनकुलचक्र १७९ ३६१ वामैस्तु नकुलपद्मा १९८ ३८१ वामौ च कामुकधरा १८३ २९० वामौ च धारयन् बाहु १६० २७४ वामौ च नकुलधनुः २८७ ३५३ वामौ च बिभ्रती पाणी ७८७ ३३९ वामौ तु नकुल-कुन्त १३९ ३०५ वामौ फलक-परशु. ११० २९९ वामौ बाहु गदाधार २४७ २८३ वायुकायत्वमप्याप्ता १०८२८७ वायुवृतन्य शजला ६२५ २०४ वायुरिवाप्रतिबद्धो ९०७ ३४३ वायुरिवाऽप्रतिबद्धो ३३० १९५ वायूत्क्षिप्तमध्यमिश्रा ६२८ २०४ वायोः पुर इवौजस्वी ८९ ३५८ वायोर्वेश्मप्रवेशादि ३४४ २४२ वारणाऽश्वादियानानां ७ ३६४ वारुणोदश्चित्रपान ७४५ २०७ वार्येव कुञ्जरबरो ८५६ २१० वासवादिषु देवेषु २ २२६ वाससा देवदूष्येण ३६ ३६५ वाससा देवदूष्येण ३६३ २२५ वाससा दवदूष्येण १९९ १९१ वासागारेषु कूजन्ति १६ २९१ वासागारे सभायां वा ४७ ३०२ वासान् सुरादयस्तेषु ३७७ २६८ वासांसि देवदूष्याणि ३६६ २२५ वासुपूज्यकुमारोऽपि ९९ ३४७ वासुपूज्यकुमारोऽपि ८३ ३४६ वासोभिः कल्पवृक्षेभ्यः ६३ १६८ वाह्याल्यां भ्रमिमानीय ४८ २२७ विकटभ्रकुटीभङ्ग ५१० ३३० विक्टां कण्टकितरु ११८ ३९३ विकटोत्कटदन्तानि ६०६ ३३३ विकस्वरनवश्वेत ३० १६७ विकस्वराणि तिष्ठन्ति ५७७ २०२ विकासिकुसुमामोदा २६ १६७ विकिरन्त्या रुचीः काश्चिद् १४० १७१ विकृतस्फाटिकमहा ३५ ३६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370