Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
10
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । कस्याश्चिद् योषितस्तत्र कुररीकरुणखरम् । अश्रौषीद् रुदितं व्यक्तं वनान्तमपि रोदयत् ॥ २३३ ॥ आर्यपुत्रो दयावीरः प्रासादे तत्र सप्तमीम् । आरोहद् भूमिका धिष्ण्य विमानभ्रान्तिदायिनीम् ॥ २३४ ॥ सनत्कुमार कौरव्य! मम जन्मान्तरेऽपि हि । भर्ता भूयास्त्वमेवेति भूयो भूयोऽभिशंसिनीम् ॥ २३५॥ अश्रुपूर्णक्षणां दीनां कन्यामेकांमधोमुखीम् । रूपलावण्यपुण्याङ्गी सखा ते तत्र चैक्षत ॥ २३६ ॥ स्वनामश्रवणात् केयं ममेत्याशङ्कितोऽथ सः । पुरोभूयेत्यभाषिष्ट प्रत्यक्षेवेष्टदेवता ॥ २३७॥ भद्रे! सनत्कुमारः कः कासि त्वं किमिहागता । किं वा ते व्यसनं येन तं स्मरन्तीति रोदिषि ॥२३८॥ इत्युक्ता तेन सा बाला बलादाह्रादमीयुषी । पीयूषमिव वर्षन्ती गिरा मधुरयाऽवदत् ॥ २३९ ॥
साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेः । देव्याश्च चन्द्रयशसः सुनन्दा नाम पुज्यहम् ॥ २४॥ कुरुवंशनभोभानोरश्वसेनस्य भूपतेः । सूनुः सनत्कुमारस्तु रूपन्यकृतमन्मथः ॥ २४१ ॥ स मनोरथमात्रेण भर्ता मम महाभुजः । तस्मै पितृभ्यां दत्ताऽस्मि यस्माद्दुदकपूर्वकम् ।। २४२ ॥ ततोऽकृतविवाहां मामेको विद्याधरात्मजः । स्वकुट्टिमादिहानैपीत् पैरस्वमिव तस्करः ॥ २४३ ।। इमं विकृत्य प्रासादं मामत्रैव विमुच्य च । क्वापि विद्याधरः सोऽगान्न जाने किं भविष्यति ॥ २४४ ॥ अवोचदार्यपुत्रोऽपि मा भैपीः कातरेक्षणे ! । सनत्कुमारः सोऽस्म्येष कौरव्यो यं सरस्यलम् ॥ २४५ ॥ प्रत्यभाषिष्ट साऽप्येवं चिराद् दृष्टिपथेऽद्य मे । देव ! देवेन सुस्वममिव दिष्ट्याऽसि दर्शितः ॥ २४६ ॥ एवं तयोरालपतोरागात क्रोधारुणेक्षणः । विद्याधरो वजवेगाभिधानोऽशनिवेगमः ।। २४७॥ उत्पाट्योल्लालयामास स विद्याधरदारकः । आर्यपत्रं समत्पातिखेचरभ्रमदायिनम ॥ २४८॥ हा नाथ नाथ! दैवेन निहताऽस्मीति भाषिणी । मूर्च्छया सा महीपृष्ठे शीर्णपर्णमिवापतत् ॥ २४९ ॥ क्रुद्धः सन्नार्यपुत्रोऽपि मुट्या मशकमुष्टिवत् । वौजसा वज्रवेगमवधीत् तं दुराशयम् ॥ २५० ॥ अक्षताङ्गस्तदभ्यर्णमार्यपुत्रः समाययौ । नेत्रनीलोत्पलानन्दं जनयंश्चन्द्रमा इव ॥ २५१॥ समाश्वास्य च तां सद्यः पर्यणैपीन्मनीष्यसौ । नैमित्तिकवरैः सा हि स्त्रीरत्नमिति सूचिता ॥ २५२ ॥ 20 आगात् तत्र क्षणेनापि वज्रवेगस्य सोदरा । कन्या सन्ध्यावली नामाकुप्यद् भ्रातृवधाच सा ॥ २५३ ॥ 'भर्ता ते भ्रातृवधको भावीति' ज्ञानिनां वचः। स्मृत्वाऽशाम्यत् क्षणेनापि स्वलोभः कस्य नोपरि ॥२५४॥ जयश्रीः सा द्वितीयेव स्वयंवरपरायणा । आर्यपुत्र नाथमिच्छन्त्युपतस्थे कुमारिका ॥ २५५ ॥ अनुज्ञातस्त्वत्सखाऽथानन्दसाजा सुनन्दया । गान्धर्वेण विवाहेन तामुपायंस्त रागिणीम् ॥ २५६ ॥ एत्य विद्याधरौ द्वौ च तदानीमाश्वसेनये । महारथं संसन्नाहमुपनीयेत्यवोचताम् ।। २५७ ॥ त्वया हतं वज्रवेगं गरुडेनेव पन्नगम् । विज्ञायाशनिवेगस्तत्पिता विद्याधरेश्वरः ॥२५८॥ विद्याधरबलच्छन्नदिक्को दिक्करिविक्रमः । त्वां योधयितुमेत्येष रोषक्षाराम्बुसागरः ॥ २५९ ॥ पितृभ्यां चन्द्रवेगेन भानुवेगेन चेरितौ । आवां श्वशुर्यों भवतः साहाय्यार्थे समागतौ ॥ २६० ॥ तत्प्रेषितं रथं चामुमारोहेन्द्ररथोपमम् । अमुं चाऽऽमुश्च सन्नाहं विजयस्व द्विषां बलम् ॥ २६१॥ चन्द्रवेग-भानुवेगौ वाहनैर्वायुवेगिभिः । साहाय्यायागतौ विद्धि निजे मूर्ती इवापरे ॥ २६२॥ 30 तौ तदानीमपि महावाहिनीको समेयतुः । चन्द्रवेग-भानुवेगावब्धी पूर्वापराविव ॥ २६३॥ तदा चाशनिवेगस्यागच्छतः सैन्यसञ्चयैः । उत्तस्थे तुमुलो व्योम्नि पुष्करावर्त्तकैरिव ॥ २६४ ॥
१ कुररीवत् करुणः स्वरो यस्मिन् । * °दितमसौ व मु.॥ कुमारोऽपि द. संबृ०॥ २धिष्ण्यं नक्षत्रं तारा वा। योऽपि शंसिनीम् ॥ मु. ॥ श्री कुमारस्तत्र संबृ०॥ ३ संकल्पपूर्वकम् । ४ परधनम् । $उवाच राजपु संवृ०॥ ५ अधीरेक्षणे । ६ अतिशयेन । ७ बुद्धिमान् । ८ भगिनी। ** °णा । अथार्यपुत्रं नाथीयन्त्यु संवृ०॥tta: कुमारोऽथा संवृ०॥ ९ अश्वसेनस्य पुत्राय । १० कवचसहितम् । ११ परिधेहि। 11 त्तस्थी तु मु.॥
त्रिषष्टि. ५१
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370