Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३८५ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ ३०२ ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कथं सुखम् ॥ ३०३॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ३०४ ॥ अज्ञानामपि बालानामाजवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ।। ३०५ ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा कः कृत्रिमं श्रयेत् ? ॥३०६।।5 छल-पैशून्य-वक्रोक्ति-वञ्चनाप्रवणे जने । धन्याः केचिनिर्विकाराः सुवर्णप्रतिमा इव ॥ ३०७ ॥ अपि श्रुताब्धिपारीणाः सर्वे गणभृत्तमाः । अहो ! शैक्षाश्चाश्रीषुरार्जवादहतां गिरः ॥३०८॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्नल्पीयोऽपि विव॑र्धते ॥ ३०९ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥३१०॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन् । आश्रयेजुतामेकां सुधीनिर्वृतिकाम्यया ॥ ३११॥ 10 आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थवाधकः ॥ ३१२ ॥ धनहानः शतमक सहस्र शतवानपि । सहस्राधिपतिलक्ष कोटिं लक्षेश्वरोऽपि च ॥३१३॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ ३१४ ॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव इव वर्धते ॥ ३१५॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ ३१६ ॥15 अहो! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ ३१७॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्च्छया ॥ ३१८॥ भुजङ्ग-गृह-गोधाः स्युर्मुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ३१९ ॥ पिशाच-मुगल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ।। ३२० ॥ भूषणोद्यानवाप्यादौ मूछितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ३२१ ॥ 20 प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ३२२ ॥ एकामिपाभिलाषेण सारमेया इव द्रुतम् । सोदा अपि युध्यन्ते धनलेशजिघृक्षया ॥ ३२३॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ३२४॥ हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फटम । स्वामिनोऽये लोभवन्तो नाटयन्ति नटा इव ॥ ३२५॥ आरभ्यते पूरयितुं लोभगतॊ यथा यथा । तथा तथा महचित्रं मुहुरेष विवधते ॥ ३२६ ॥ 25 अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ ३२७॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ ३२८ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ ३२९ ॥ मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः॥ ३३०॥ लोभसागरमुद्वेलेंमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ ३३१॥
30 यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ ३३२॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ ३३३॥ स्वाधीनं राज्यमुत्सृज्य संतोपामृततृष्णया । निःसंगत्वं प्रपद्यन्ते तत्क्षणाचक्रवर्तिनः ॥ ३३४ ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते ॥ ३३५॥
जिह्मः सरलः। २ संसारे स्थितानामपीत्यर्थः। ३ स्वयं ज्ञयेम्। ४ व्यापादः-नाशः । * °त् कुतः सु का०॥ ५ सर्वशास्त्राणामर्थे परिनिष्टितं लग्नं मनो येषां तेषाम् । ६ श्रुतसमुद्रस्य पारगामिनः। ७ शिष्याः। 1 °वर्धयेत् ॥ संबृ. का.॥ ८ सर्वपापानाम् । ९ मूलैः। १० मुद्गलाः-व्यन्तरचिशेपाः । ११ आमिषम्-मांसम् , भक्ष्यं वा । १२ अधिकारिणः । १३ आच्छादाःवस्त्राणि । १४ लोभरहितस्य पुरुषस्य तपःसदृशं फलं भवत्यत एव तपांसि निरफलानि, लोभसहितस्य च तपस्सु तप्तेष्वपि फलं न भवतीति तपांसि निष्फलानीति भावः । ३५ नाशाय। १६ वेलां मर्यादामतिक्रान्तस्तम्। १७ यतेः सुखस्य प्रकर्षश्चक्रिणश्च दुःखस्येत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370