Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सर्ग: ]
त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् ।
षष्ठः सर्गः । श्रीमघवचक्रवर्तिचरितम् ।
भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नानाऽमरपतिर्नृपः ॥ १ ॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवैहितोऽभवत् ॥ २ ॥ असौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्लेन नवपुष्पवत् ॥ ३ ॥ कामार्थी पादकण्टक धर्म तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ ४ ॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरमुखप्रदम् ॥ ५ ॥ राज्यं जमिवान्येद्युरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥ ६ ॥ स समितिप्राप्तजयो गुप्तिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥ ७ ॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥ ८ ॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्य मेऽभूदहमिन्द्रः सुरोत्तमः ॥ ९ ॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥ १० ॥ गुणरत्नैरसंख्यातैः समुद्र ईव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥ ११ ॥ आनन्ददायकत्वेन यदुत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयान्नोत्ततार सः ॥ १२ ॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिविम्बितः ॥ १३ ॥ प्रसह्य स्ववशीचक्रे सर्वा दिश इतीव सः । यशोऽलङ्करणं तासामावर्जन कृते ददौ ॥ १४ ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे ।। १५ ।। पुण्य लावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥ १६ ॥ धर्माविबाधया तस्य सुखं वैषयिकं तथा । सहानुभवतः कालो व्यतीयाय कियानपि ॥ १७ ॥
इतश्च ग्रैवेयकस्थ जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥ १८ ॥ सुखसुप्ता तदा भद्रा महास्त्रमाँश्चतुर्दश । स्वास्ये प्रविशतोऽद्राक्षीच्चक्रभृजन्मसूचकान् ॥ १९ ॥ काले चासुत सा सूनुमनूनं पुण्यलक्षणैः । सुवर्णवर्णं सार्धद्विचत्वारिंशद्धनुन्नतम् ॥ २० ॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥ २१ ॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्च द्यमन्वर्कमिवोडुपः ॥ २२ ॥ तस्यैकदाऽस्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेद चक्ररलमिरम्मद इवाम्बुदे ॥ २३ ॥ यथास्थानमथान्यानि पुरोधः प्रभृतीन्यपि । तस्य रत्नानि सर्वाणि जज्ञिरे क्रमयोगतः ॥ २४ ॥ चक्रमार्गानुगः सोऽथ प्रस्थितो दिग्जिगीषया । ययों मागधतीर्थेशं प्राकसमुद्रविभूषणम् ।। २५ ।। तस्य नामाङ्कत्राणेन दूतेनेव संमेयुषा । एत्य मागधतीर्थेशः सवामेव समाश्रयत् ।। २६ । सोsपाच्यां वरदामानं पश्चिमायां पुनर्दिशि । प्रभासाधिपतिं देवं विजिग्ये मागधेशवत् ।। २७ ।। गत्वा च दक्षिणं रोधः सिन्धुदेवीमसाधयत् । ततो गच्छन्नाससाद चक्री वैताढ्यपर्वतम् ॥ २८ ॥ चक्रवर्त्यात्मसाच्चक्रे वैताढ्याद्रेि कुमारकम् । तदुपायनमादायानुतमिस्रं जगाम च ॥ २९ ॥
Jain Education International
३८७
* ना नर" संवृ० ॥ का० ॥ १ पुङ्गवः-श्रेष्ठः । २ अप्रमत्तः । ३ कामाथ पादकण्टकाद् हेयी, धर्मे तु किरीटचन्तुकुट पादेयमित्यर्थः । ४ कामार्थावधरभावन धर्म चोत्तरभावनेत्यथः । ५ व्यवित् । । 'हाशयः । प' मु० ॥ ५ मित्राणामान न्ददरवेन । ६ शत्रूणां भयदत्वेन । ७ आकृष्टो योऽमलो निखिंशः खड्गः स एवं दर्पणस्तस्मन् प्रतिविम्बितः स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः । ८ दिशो मां मा त्यजन्त्विति हताः ददावित्यर्थः । + 'सामव' मु० ॥ " 'वो नर° संबु. का. ॥ ९ सार्थकाम् । 'न्वयम् । च' सबृ. का. ॥ १० समुद्रो वसनं वस्त्रं यस्यास्तां पृथ्वी मित्यर्थः । ३१ समुद्र विजयस्य पश्चात् । १२ यथा सूर्यादनु चन्द्रः आकाशं भूषयति तथा। १३ मेघवद्धिः तडिदिति यावत् । १४ आगतेन । १५ तस्प्रतम् ।
For Private & Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370