Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३.९३ चमूरुचक्रराक्रान्तमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ॥ ११६ ॥ मत्तकुञ्जरभनाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ॥ ११७॥
॥ पञ्चभिः कुलकम् ॥ विकटां कण्टकितरुश्वापदैरैवटैः स्थलैः । महाटवीं तामटतस्तस्य सैन्यं व्यशीर्यत ॥ ११८ ॥ खिन्नखिनैर्मुच्यमानो मत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् ॥ ११९ ॥ भूयो महानिकुञ्जेषु गिरीणां कन्दरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः ।। १२०॥ बृंहिते वननागानां सिंहगुञ्जारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशङ्कया ॥ १२१ ॥ स्वमित्रं तत्र चापश्यन्नुच्छलनिर्झरधनौ । तदायिन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ॥ १२२ ॥ नदीकरिहरीनूचे मद्वन्धो निरेष यत् । स वः पार्श्वे ततो लभ्यं सर्व ोकांशदर्शनात ॥ १२३ ।। सर्वत्रोप्रेक्ष्य सहदमुच्चैरारुह्य शाखिनः । दिशो न्यरूपयद् भूयो मार्गभ्रान्त इवाध्वगः ॥ १२४ ॥ 10 बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि ॥ १२५ ॥ न्यकारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिन्दुवारेषु सोत्कम्पश्चम्पकेष्वपि ॥ १२६ ॥ परामुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पञ्चमोचारितेष्वपि ॥ १२७ ।। अशान्ततापः पीयूषरश्मेरपि हि रश्मिषु । स वसन्तमतीयाय रोरैपुत्र इवैककः ॥ १२८ ॥
॥ चतुर्भिः कलापकम् ॥ 15 कुकूलैरिव विस्तीर्णैः पादपद्मनखम्पचैः । भृज्यमानोऽकांशुतप्तैर्भूरजोभिः पदे पदे ॥ १२९॥ सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तम्भमिव सूत्रयन् ॥ १३०॥ उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ॥ १३१ ॥ काथान् रोगीव सरितां पङ्किलान्यूमेलानि च। पिवन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् ॥१३२॥
॥ चतुर्भिः कलापकम् ॥ 20 रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ॥ १३३ ॥ अखण्डप्रसरैर्धारासारैः शितशरैरिव । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि ॥ १३४ ॥ पदे पदे वननदीगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ॥ १३५॥ आक्रामन् पङ्किलं मार्ग वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ॥ १३६ ॥
॥ चतुर्भिः कलापकम् ॥ 25 मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटान्तर्वसन्निव ॥ १३७ ॥ खच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रान्तमनाः क्वासि क्कासि मित्रैवमुट्टणन् ॥ १३८ ॥ मैंदगन्धिसप्तपर्णक्रुद्धधावितदन्तिनाम् । मध्येन गच्छन् दन्तीव वनान्तरसमागतः ॥ १३९ ॥ सख्येव पवमानेन प्रेययाणोऽजगन्धिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ॥ १४० ॥
॥ चतुभिः कलापकम् ॥ 30 १ चमूरुः हरिणभेदः । २ सिंही सखीव सहचर इव तेन सह पयः पिबद्भिः सिंह रुद्धा मार्गसरितो यस्यां ताम् ॥ * °सखप संवृ० का०॥ ३ गतेः। ४ तन्मित्रमाशङ्कत इति तदाशङ्की। शङ्यान्य का० ॥ ५ यनैकांशदर्शनं तत्र सूर्व भवेदिति न्यायात् । चैत्र प्रे का॥ ६ आम्रवृक्षेषु । ७ तिरस्कर्ता। ८दीनपुत्रः। ५ तुपानलेः। नो. बग्नि संवृ०॥ १० वायूनां समूहो वात्या। | मणानि का०॥ ११ मेधैः । १२ तीक्ष्णबाणः । १३ वर्मितः। १४ चित्रा नक्षत्रं तस्य तापः। १५ कमलेषु। १६ मदो हस्तिमदस्तस्येव गन्धो यस्यैतादशेन सप्तपर्णवृक्षेण क्रुद्धा अत एव धाविताय ते दन्तिनश्च तेषाम् । १७ वायुना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370