Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३७९ इति ब्रुवाणां जननी जननी दुःखसंपदः । उपेत्य नत्वा च हरिया॑हरद् गद्गदाङ्करम् ॥ ११८॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ ११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे! ॥१२०॥ नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कौसुम्भधारिणी यास्याम्यग्रतस्त्वत्पितुस्ततः ॥ १२१ ॥ कृतार्थ मेऽभवजन्म पत्या शिवमहीभुजा । पुत्र ! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥ १२२॥ 5 पत्युर्विपत्तौ यास्यन्ति मत्प्राणाः स्वयमेव हि । त्यक्ष्यामि तान् प्रविश्यानौ मा भून्मे हीनसत्त्वता ॥१२३॥ तत्क्षत्रियकुलाचारमाचरन्त्या ममाधुना । मा स भूरन्तरायस्त्वं वत्स! वात्सल्यतोऽपि हि ॥ १२४ ॥ समं सुदर्शनेन त्वं पुत्र ! नन्द मंमाशिषा । पत्युरग्रे प्रयाम्येषा कृष्णवत्मैकवर्मना ॥ १२५ ॥ अन्तिमा प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरैस्य त्वया वाच्यं न किश्चन ॥ १२६ ॥ एवमुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टमनलं ययौ ॥ १२७॥ 10 दुःखानुवन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिव । समेऽपि प्रस्खलत्पादः पितुः पार्श्व ययौ हरिः॥१२८ ॥ स्मरन् खां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीबमान्यपतद् भुवि ॥ १२९ ॥ राजा दाहज्वरार्तोऽपि बभाषे धैर्यमाश्रयन् । किमेतद् वत्स! कातयं स्वकुलानुचितं तव ॥ १३० ॥ इयं हि त्वद्भुजाधारा वत्स ! देवी वसुंधरा । अधैर्यानिपतनस्यां कथं नाम न लजसे ॥ १३१ ॥ त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ॥ १३२ ॥ 15 एवं शाङ्गिणमाश्वास्य शिवराजः शिवाशयः। कालधर्म ययौ सायं कः कालं जेतुमीश्वरः ॥१३३ ॥ श्रुत्वा च मूञ्छितो विष्णुः पपात धरणीतले । महाद्रुमो वात्ययेव वातेनेव च वातकी ॥ १३४॥ अथ सिक्तः पयस्कुम्भैलब्धसंज्ञो जनार्दनः। हा तात! तात! तातेति क्रन्दबुत्तिष्ठति स्म च ॥ १३५॥ न किं संतप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्ययः कस्य वैद्यस्य सुख निद्राऽथवाऽद्य किम् ॥१३६॥ हि तात! प्रसादं मे कृत्वेति स्नेहमोहितः । प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् ॥ १३७ ॥ 20 शाभृिद् धैर्यमादाय गोत्रवृद्धैः प्रबोधितः । अग्नौ पित्रङ्गसंस्कारं चकारागुरुचन्दनैः ॥ १३८ ॥ विधाय च निवापादि स्वपर्षदि निषद्य च । बलाय प्राहिणोल्लेखं पितृव्यापत्तिसूचकम् ॥ १३९ ॥ तं प्रान्तभूपतिं दृप्तं साधयित्वा बलोऽपि हि । दुःखार्तस्तेन लेखेन त्वरमाणः समाययौ ॥१४०॥ अन्योऽन्यकण्ठलग्नौ तौ मुक्तकण्ठप्ररोदिनौ । बलदेव-वासुदेवो रोदयामासतुः सभाम् ॥ १४१॥ बोध्यमानावाप्तजनैः कथञ्चिद् धैर्यमापतुः । जहतुश्च पितुः स्नेहं मन्दं मन्दमुभावपि ॥ १४२॥ 25 तिष्ठन्तौ विचरन्तौ च जल्पन्तौ मौनसंस्थितौ । दृशोरिवाने पितरं तौ ध्येयवदपश्यताम् ॥ १४३ ॥
तावेवं यावदासाते पितृशोकसमाकुलौ । तावदागात् तत्र दूतो निशुम्भस्यार्धचक्रिणः ॥१४४ ॥ द्वाःस्थेन कथितः पूर्व प्रविश्य च तदाज्ञया । बलदेव-वासुदेवौ स नत्वैवमभाषत ॥ १४५॥ श्रुत्वा लोकाच्छिवराजं धर्मराजपथस्थितम् । दधार शोकमस्तोकं निशुम्भः सुप्रभुः स वः ॥ १४६ ॥ युष्मपितुः सरन् भक्ति स कृतज्ञशिरोमणिः । युष्मत्पार्श्वे प्राहिणोन्मामुपदिश्येति बाँचिकम् ॥१४७ ॥ 30 अद्यापि हि युवां बालौ द्विषां परिभवास्पदम् । पदं च युवयोः पित्र्यं महदेतन्मयाऽर्पितम् ॥ १४८ ॥ कुमारौ मामुपेत्येह तिष्ठतं निरुपद्रवौं । नदीमध्यस्थितानां हि किं करोति दवानलः ॥ १४९॥
१ जनयित्रीम् । * °क्षरः। संबृ० का०। २ वैद्यैरित्यर्थः। जमदाशि। मु०॥ ३ कृष्णवर्मा वहिः । ४ मरणस्य । ५ भारैः। ६ समप्रदेशेऽपि । ७ रोगपीडितम् । ८ रोगोपायासमर्थः । ९ भीरुत्वम् । °लं यातु मु.॥ १० झन्झावातेनेव । ११ वातरोगी पुमान् । दुःखितस्ते मु०॥ १२ उचैःवरम् । मौनिनावपि का०॥ १३ यमराजमार्गस्थितं सुतमित्यर्थः। १४ संदेशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370