Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 235
________________ ३७६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [ चतुर्थ पर्व अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ २७ ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिदृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ २८॥ लज्जा सहचरी तस्याः शीललक्ष्मीः प्रसाधिका । कोलीन्यं कञ्चकिवरः सहजोऽयं परिच्छदः ॥ २९ ॥ पतिभक्तिरलङ्कारस्तस्याः समुचिसोऽभवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् ॥ ३० ॥ तदा च वैजयन्तस्थो जीवो दृढरथस्य सः । प्रकृष्टसुखनिमग्नो निजमायुरपूरयत् ॥ ३१ ॥ च्युत्वा ततो राधशुक्ल सप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ ३२ ॥ गजप्रभृतिकांस्तीर्थकरजन्माभिसूचकान् । चतुर्दशमहास्वमांस्तदाऽदर्शच्च सुव्रता ॥ ३३ ।। माघशुक्लतृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्ण सुव्रतादेव्यस्त समये सुतम् ॥ ३४ ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३५ ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥३६॥ अपि पाण्डकम्बलायां रत्नसिंहासने हरिः। आसानके स्वाइसिंहासनारोपिततीर्थकत ॥ ३७॥ अथाच्युतप्रभृतिभिस्त्रिपष्ट्या वासवैः प्रभोः । विधिवद् विदधे स्नानं पवित्रस्तीर्थवारिभिः ॥ ३८॥ ईशानाङ्के निवेश्येशं स्नपयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ॥ ३९ ॥ नमस्तुभ्यं पञ्चदशायाहते परमेश्वर !। परमध्येयरूपाय परमध्यायिनेऽपि च ॥ ४० ॥ देवेभ्यो दानवेभ्योऽपि मान् मन्ये गरीयसः । त्रैलोक्यवन्द्यो यत्र त्वमुदभूस्तीर्थनायकः ।। ४१ ॥ अपाग्भरतवर्षेऽस्मिन् ममाद्यैवास्तु मर्त्यता । मोक्षसाधनसाधीयस्त्वच्छिष्यत्वजिघृक्षया ॥ ४२ ॥ नारकेभ्यो नाकसदां को भेदः सुखिनामपि । भवेद् येषां प्रमत्तानां न भवत्पाददर्शनम् ॥ ४३ ॥ विजृम्भितं तावदेव घूकैरिव कुतीर्थिकैः । न यावत् त्रिजगन्नाथ ! रवेरिव तवोदयः ॥४४॥ तव वर्षाम्बुदस्येव धर्मदेशनवारिणा । भरतार्धं सर इवाशेषं पूरिष्यतेऽचिरात् ॥ ४५ ॥ अनन्तान् देहिनो मुक्तिं प्रापयन् परमेश्वर ! । अरिदेशमिवो-शस्त्वं कर्ता भवमुद्वसम् ॥ ४६ ॥ त्वत्पादपद्मलीनेन षट्पदेनेव चेतसा । भगवन् ! कल्पवासेऽपि प्रयान्तु मम वासराः ॥ ४७ ॥ स्तुत्वेति स्वामिनं शक्रो गृहीत्वेशानवासवात् । नीत्वा च सुव्रतादेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥४८॥ गर्भस्थेऽस्मिन् धर्मविधौ यन्मातुर्दोहदोऽभवत् । तेनास्य धर्म इत्याख्यामकार्षीद् भानुभूपतिः ॥ ४९ ॥ अत्यगाच्छैशवं स्वामी क्रीडन् सुरकुमारकैः । प्रापच्च यौवनं पश्चचत्वारिंशद्धनून्नतः ॥५०॥ 25 चिरेप्सितं पूरयितुं पित्रोः कौतूहलं प्रभुः । भोग्यकर्माणि भोक्तुं च चक्रे दारपरिग्रहम् ॥ ५१॥ वर्षलक्षद्वये साधे जन्मतोऽतिगते सति । पर्यग्रहीद् राज्यभारं स्वामी पित्रनुरोधतः ॥ ५२ ॥ पञ्चलक्षाणि वर्षाणां शशास वसुधां विभुः । प्राप्तकालां तदा दीक्षां चिन्तयामास च खयम् ॥ ५३॥ तीर्थं प्रवर्तय स्वामिनिति लौकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं दीक्षाऽनाद्या मुखं ददौ ॥ ५४ ॥ अभिषिक्तोऽमरैर्नागदत्ताख्यां शिविकां विभुः । अधिरुह्य ययौ रम्यमुद्यानं वप्रकाञ्चनम् ॥ ५५ ॥ 80 प्रियङ्गुमञ्जरीपुञ्जमत्तगुञ्जदलिवजम् । पुन्नागोत्ससंदर्भव्याकुलोद्यानपालिकम् ॥५६॥ पौराङ्गनामृज्यमानस्वमुखं रो-रेणुभिः । शोभितं पुष्पितैः कुन्दैः स्मरायुधगृहैरिव ॥ ५७ ॥ १ मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । २ अलङ्कारपरिधापिनी दासी । ३ श्रेष्ठः कञ्जकी-अन्तःपुराध्यक्षः। * °कृष्टं सु° मु० ॥ निर्मग्नो संवृ० का० ॥ वासरत् । का० ॥ थिङ्कर का० ॥ ४ मोक्षसाधने साधीयः श्रेष्ठं तव शिष्यत्वं तद् ग्रहीतुमिच्छया। ५ देवानाम् । शनावा मु०॥ ६ शत्रुदेशं यथा राजा निर्जनं करोति तथैवायमपि संसारमुद्वसं नाशं करिष्यतीत्यर्थः। ७ प्रियङ्गुलतायाः मञ्जरीणां पुजे मत्तोऽत एवं गुञ्जमलिवजो भ्रमरसमूहो यसिंस्तत् । ८ पुनागपुष्पाणामलङ्कारमथने व्याकुला उद्यानपालस्त्रियो यसिंस्तत् । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370