Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
प्रथमः सर्गः ]
त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम |
३३५
5
मिलन्तः केचिदन्योऽन्यमन्यजन्यजयाऽसहाः । स्फारानास्फोटयामासुः स्फुरकान् कांस्यतालवत् ॥ ६४९ ॥ शक्तीः प्रचिक्षिपुः केऽपि सीमन्तितनभस्तलाः । तडत्तडिति कुर्वाणास्तमितस्तोयदा इव ॥ ६५० ॥ शल्यैः प्रववृषुः केचिदुरगैरिव दारुणैः । पत्रिभिः प्रस्फुरत्पत्रैः पत्रिराजैरिवापरे ॥ ६५१ ॥ बँले द्वयोरुत्पतितैः पतितैश्चैवमायुधैः । नानायुधमयीव द्यौर्धरित्रीवाऽभवत् तदा ॥ ६५२ ॥ सद्य छच्चा करोपात्तैः केऽपि प्रत्यर्थिमौलिभिः । अलक्ष्यन्त रणक्षेत्रे क्षेत्रपाला इवोद्भटाः || ६५३ ॥ रम्बा व नागायैरश्वायैः किन्नरा इव । सद्यः कबन्धोपरिष्टात् पतितैः केऽपि रेजिरे । ६५४ ॥ सद्यश्छिन्नैः परिकरे पतित्वाऽवस्थितैः क्षणम् । नाभ्यास्थानीव भूतानि स्वशीर्षैः केऽपि चाssवभुः ||६५५ ॥ कबन्धास्ताण्डवं चक्रुः केषाञ्चिदपि दोष्मताम् । सुँरीस्वयंवरोद्भूतसम्मदेनेव भूयसा ।। ६५६ ।। शिरांस्यमुञ्चन हुङ्कारान् केषाञ्चित् पतितान्यपि । कबन्धारोहणे मन्त्रानुगृणन्तीव सादरम् ॥ ६५७ ॥ एवं प्रवृत्ते समरे कल्पान्त इव दारुणे । प्रत्यर्श्वकन्धररथं त्रिष्टष्टः प्रैरर्यद् रथम् || ६५८ ॥ रामोsपि प्रेरयन् रथ्यान् रथिनामग्रणीरथ । ययौ स्नेहगुणाऽकृष्ट स्त्रिपृष्ठरथसन्निधिम् ॥ ६५९ ॥ हयग्रीवोsपि संपश्यन्नारक्ताभ्यामतिक्रुधा । प्रसारिताभ्यां नेत्राभ्यां तौ पिपासन्निवान्रवीत् ॥ ६६० ॥ तिचण्ड सिंह युवयोः कतरेण रे ! । कतरः पश्चिमान्तस्थसिंहघातेन दुर्मदः ॥ ६६१ ॥ कतरः स्ववधाषैव विषकन्यामिवोच्चकैः । कन्यां ज्वलनजदिनः पर्यणैषीत् स्वयम्प्रभाम् ॥ ६६२ ॥ कतरः स्वामिनमपि मूढधीर्मन्यते न माम् । कतरो दत्तफालो मैय्यादित्य इव वानरः ॥ ६६३ ॥ कुतो हेतोरियत्कालं सैन्यक्षय उपेक्षितः । कस्येदानीमवष्टम्भाद् युवां मां समुपस्थितौ ॥ ६६४ ॥ प्रतिंतरे बालौ ! युध्येथां च मया सह । क्रमेण युगपद् वापि सिंहेन कलभाविव ।। ६६५ ॥
अथाऽचल कनिष्ठस्तमभाषिष्ट कृतस्मितः । अहमेष त्रिष्टष्टोऽसि कर्त्ता त्वद्द्तघर्षणम् || ६६६ ॥ पश्चिमान्तहरिं हन्ता परिणेता स्वयम्प्रभाम् । अमन्ता स्वामिनं त्वां च चिरं चं त्वामुपेक्षिता ॥ ६६७ ॥ बलो नामाग्रजोऽयं मे बलेन बलसूदनः । प्रतिमल्लो न यस्यास्ति त्रैलोक्ये कीदृशो भवान् ॥ ६६८ ।। 20 अलं सैन्यक्षयेणेति तवाप्यभिमतं यदि । गृहाणास्त्रं महाबाहो ! ममैवासि रणातिथिः ।। ६६९ ।। अस्त्वावयोर्द्वन्द्वयुद्धं पूर्यतां भुज्रकौतुकम् । सभ्यीभूयावतिष्ठन्तु सैनिका उभयोरपि ॥ ६७० ॥ तथेति प्रतिपेदानौ हयग्रीव - बलानुजौ । वारयामासतुः सैन्यान्याहवाद् वेत्रपाणिभिः ।। ६७१ ।। न्यस्यैकं** लॅस्तके हस्तमपरं वैटनीतटे । चक्रेऽधिज्यं हयग्रीवो यमभ्रूभीषणं धनुः ॥ ६७२ ॥ रणश्रीकेलिसंगीततन्त्रीमिव धनुर्गुणम् । पाणिना वादयामास मयूरग्रीवनन्दनः ॥ ६७३ ॥ शॉर्ङ्गमारोपयामास शार्ङ्गपाणिरपि क्षणात् । द्विपां विनाशपिशुनं निशामत्स्यमिवोद्गतम् ॥ ६७४ ॥ वज्रनिर्घोपवद् घोरं मृत्यो चाहानमत्रकम् । द्विषां बलहरं विष्णुर्धन्वघोषमकारयत् ।। ६७५ ॥ वाणमाष्य करण्डादिव पन्नगम् । चापे संधाय चाकर्णं चकर्ष हयकन्धरः ।। ६७६ ।। कटाक्षमित्र कालस्य कल्पान्ताः शिखामिव । भौभिर्ज्वलन्तं तं वाणमुल्वणं प्रमुमोच सः ॥ ६७७ ॥ तमापतन्तं वाणेन सद्यो मुक्तेन केशवः । चिच्छेदार्जलताच्छेद म विच्छेद पराक्रमः ॥ ६७८ ॥ प्रथमेनेव वाणेन लाघवादपरेण तु । हयग्रीवस्य धन्वाऽपि निचकर्त्ताचलानुजः ॥ ६७९ ॥
१ स्फुरका: - फलकाः भाषायाम् 'ढाल' इति । २ पत्रम् - बाणाग्रम्, पक्षं च । ३ पत्रिराज:- गरुडः । * बलैर्द्वयो" सं० ॥ ४ गणपतयः । ५ कबन्धः - क्रियायुक्तं मस्तकरहितं शरीरम् - भाषायाम् 'धड' इति । ६ नाभौ आस्यं मुखं येषां तानि । ७ 'देवीस्वयंवर' इत्यर्थः । यद् द्रुतम् - सं० ॥ ९ रम्यान् रथयुक्त - घोटकान् । + निधिः का० । १० मयि - मद्रूपे आदित्ये । ११ युवां प्रतिवचनं वदतम् । १२ अवगमयिता । ॥ च त्वमुपेक्षितः - सं० ॥ भूयेऽव - सं० का० ॥ ** 'कं हस्तके-सं० ॥ १३ लस्तकम् - धनुर्मध्यम् । १४ अटनी-धनुषः अग्रम् । १५ शृङ्गनिर्मितं धनुः शार्ङ्गम् । धनुर्घोष सं० ॥ १६ भा-प्रभा । | "छेदेक्षुल-सं० का० ॥ १७ निचकर्त्त - चिच्छेद ।
८ अश्वकन्धरः - हयग्रीवः ।
Jain Education International
For Private & Personal Use Only
10
15
25
30
www.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370