Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
15
३६२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्य पर्व तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् । अनुशक्रं सभद्रोऽपि स्वयम्भूः समुपाविशत् ॥ १९० ॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एषमारेभिरे स्तोतुं वज्रभृच्छाङ्गभृद्धलाः ॥ १९१ ॥ देव ! त्वदर्शनेनाय दुःखं सांसारिकं ययौ । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥ १९२ ॥ पुण्योऽयं दिवसः स्वामिस्त्वदर्शननिवन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥ १९३ ॥ अङ्गावयवराजत्वं प्रत्यपधन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ १९४ ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः । अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥ १९५ ॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो ! । केवलालोकमार्तण्डतिरोभावनिबन्धनम् ॥ १९६ ॥ त्वदर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव ! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् ।। १९७ ॥ विवेकदर्पणोन्मार्टिसमुत्पादनकर्मठाः । कल्याणतरुवीजाभाः पान्तु त्वत्पादपांसवः ॥ १९८ ॥ स्वामिन् ! पीयूषगण्डूष इव ते देशनावचः। संसारमरुमनानामस्तु नः स्वास्थ्यहेतवे ॥ १९९ ॥ स्तुत्वेति सत्सु तूष्णीकेष्विन्द्रोपेन्द्रवलेषु तु । विमलां विमलस्वामी प्रारेभे धर्मदेशनाम् ॥ २००॥ अकामनिर्जरारूपात् पुण्याजन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥२०१॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ २०२ ।। प्राप्तेषु पुण्यतः श्रद्धा-कथक-श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ २०३ ॥ राज्यं वा चक्रभृत्त्वं वा शत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा । २०४॥ सर्वे भावाः सर्वजीः प्राप्तपूर्वा अनन्तशः । बोधिन जातुचित् प्राप्ता भवभ्रमणदर्शनात् ॥ २०५॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेनिह । उपाधं पुद्गलावते शेषे सर्वशरीरिणाम् ॥ २०६॥ सर्वेषां कर्मणां शेपेऽन्तःकोटीकोट्यवस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ २०७ ।।
यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ २०८ ॥ 20 कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधिरिपन्थिनः ॥२०९ ।।
चारित्रस्यापि संप्राप्तिदुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निष्फलाऽन्यथा ॥ २१ ॥ अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावधि । उत्पद्यन्ते विना बोधि प्राप्नुवन्ति न निवृतिम् ॥ २११॥ असंप्राप्ते वोधिरत्ने चक्रवर्त्यपि रवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः ॥ २१२ ।।
संप्राप्तबोधयो जीवा न रज्यन्ते भरे क्वचित । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ २१३ ॥ 25 श्रुत्वैवं देशनां भर्तुः प्रायेण पावजञ्जनाः । भेजे स्वयम्भूः सम्यक्त्वं श्रावकत्वं च सीरभृत् ॥ २१४ ॥
पूर्णायामादिपौरुष्यां व्यसाक्षीद् देशनां प्रभुः । ततस्तथैव तां चक्रे मन्दरो गणभृद्वरः॥२१५ ॥ पूर्णद्वितीयपौरुष्यां देशनां सोऽप्यपारयत् । स्वं खं स्थानं ययुश्चेन्द्रोपेन्द्र-भद्रादयोऽपि हि ॥ २१६ ॥ ततः स्थानात पुर-ग्रामा-ऽऽकर-द्रोणमुखादिषु । व्यहरद् विमलस्वामी लोकानुग्रहकाम्यया ॥ २१७ ॥ अष्टपष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां लक्षमेकं शतैरष्टभिरन्वितम् ॥ २१८ ।। चतुर्दशपूर्वभृतामेकादश शतानि तु । अवधिज्ञानिनामष्टचत्वारिंशच्छतानि तु ॥ २१९ ॥ शतानि पञ्चपञ्चाशन्मनःपर्ययधारिणाम् । तावन्त्येव तु शतानि केवलज्ञानिनामपि ॥ २२० ॥ जातवैक्रियलब्धीनां शतानि नवतिः पुनः । संजातवादलब्धीनां त्रिसहस्री द्विशत्यपि ॥ २२१ ॥ श्रावकाणामुभे लक्षे सहस्राष्टकसंयुते । श्राविकाणां चतुर्लक्षी चतुस्त्रिंशत्सहस्रयुक् ॥ २२२ ॥
परि
ग्योदय दिनं स्वा" संवृ॥ वर्म-वपुः । २ गण्डप:-गंटदो' इति भापायाम्। ३ सर्वेन्द्रियपटुता। म्पथी-शत्रुः। ५ मोक्षम् ।। प्यां विससर्ज दे संवृ० टि०॥ नि च । का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370