Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व आमुक्तचित्रनेपथ्यवस्त्रमाल्यो जगत्पतिः । ततः सागरदत्ताख्यामारोहच्छिविकां वराम् ॥५६॥ शक्रादिभिर्धतच्छत्रचामरव्यजनः प्रभुः । तया शिबिकयोद्यानं सहस्राम्रवणं ययौ ॥ ५७ ॥ दोलाऽऽन्दोलनसंसक्तनागरस्त्रीजनैर्मुहुः । तदानीं गच्छदागच्छत्खेचरीभिरिवाकुलम् ॥ ५८॥
प्रत्यग्रपल्लवातात्रैविलंलगृङ्गकुन्तलैः । अशोकैर्मधुना मत्तैरिव घूर्णद्भिराचितम् ॥ ५९॥ 5 क्रीडाश्रान्तपुरस्त्रीणां श्रमसर्ववहारिभिः। चूतैरुत्पल्लवै रम्यं तालवृन्तधरैरिव ॥ ६०॥
कर्णिकारैः कर्णिकाभिरिवोद्यन्माधवश्रियः । रुचिरं काञ्चनारैश्च काश्चनैस्तिलकैरिव ॥ ६१ ॥ उदीर्णखागतमिव वनं तदेवकोकिलम् । प्रविवेश जगन्नाथो जगन्मन इवोन्मनाः ॥ ६२ ।।
॥ पञ्चभिः कुलकम् ॥ ततः सागरदत्तातो दत्तहस्तो बिडौंजसा । उत्तीर्योज्झाञ्चकारालङ्कारप्रभृतिकं प्रभुः ॥ ६३ ॥ 10 राधकृष्णचतुर्दश्यां रेवत्यामपरेऽहनि । षष्ठेन प्रावजत् स्वामी सहस्रेण समं नृपैः ॥ ६४ ॥
वन्दित्वा खामिनमथ पुरुहूतादयोऽखिलाः । खं खं स्थानं ययुः सद्यः कृतकायों इवामराः॥६५॥
द्वितीयेऽह्नि वर्धमानपुरे विजयवेश्मनि । पारणं परमानेन चकाराहश्चतुर्दशः॥६६॥ तत्र चक्रे सुंधान्धोभिर्वसुधारादि पञ्चकम् । रत्नपीठं तु विजयेनाभिन्यासपदे प्रभोः ॥ ६७ ॥
ततः स्थानादपच्छंद्रा छमस्थः परमेश्वरः । प्रावर्तिष्ट विहाराय सहमानः परीषहान् ॥ ६८ ॥ 15 इतश्च जम्बूद्वीपेऽलिन् प्राग्विदेहेषु सुन्दरी । पुरी नन्दपुरीत्यस्ति परमानन्दजन्मभूः ॥ ६९ ॥
नृपो महाबलस्तत्र दत्तशोकोऽरियोषिताम् । अभूदशोकशाखीव खकुलोद्यानभूषणम् ॥ ७० ॥ संसारवासवैराग्यं स दधार महामनाः । विदग्धनागर इव ग्रामवासविरक्तताम् ॥ ७१ ॥ स वृषभर्षिपादाजमूले गत्वोदमूलयत् । पञ्चभिर्मुष्टिभिः केशांश्चरित्रं प्रत्यपादि च ॥७२॥ उद्यानमिव चारित्रं पालयित्वा महाफलम् । स विपद्य समुत्पेदे सहस्रारेऽमरो वरः ॥ ७३ ॥
इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । कौशाम्बीत्यस्ति नगरी पुरन्दरपुरोपमा ॥ ७४॥ समुद्रदत्त इत्यासीद् दत्तमुद्रोऽरितेजसाम् । समुद्र इव गम्भीरस्तस्यां वसुमतीपतिः ॥ ७५ ॥ पत्नी तस्याभवन्नन्दा नयनानन्दचन्द्रिका । रूपेण रूपाहङ्कारहरणी सुरयोषिताम् ॥ ७६ ॥ नृपस्य तस्य मलयपवमानो मधोरिव । मित्रं मलयभूनाथोऽभ्याययौ चण्डशासनः ॥ ७७॥
समुद्रदत्तस्तं प्रीत्या महत्या निजसमनि । सादरः सोदरमिवाभोजयत् सपरिच्छदम् ॥ ७८॥ 25 मृगाक्षी तत्र सोऽद्राक्षीनन्दामानन्दिनीं दृशोः । पत्नी समुद्रदत्तस्य समुद्रस्येव जाह्नवीम् ॥ ७९ ॥
स्तब्धाङ्गः कीलित इव मरास्त्रैरतिदुःसहैः । जातस्वेदो विप्रलम्भानलधर्मादिवोल्बणात् ॥ ८० ॥ सर्वाङ्गमप्यॉरितप्रेमेव पुलकेन च । भिन्नखरो ग्रहग्रस्त इव तस्था वपुर्गुणैः ॥ ८१ ॥ प्रकम्पमानसर्वाङ्गस्तदाश्लेष इवोत्सुकः । शुचेव वैवर्ण्यधरस्सँदसंप्राप्तिजन्मया ॥ ८२॥ बाष्पेण लुप्तनयनः कामान्ध्यमिव धारयन् । तदप्राप्त्या मृत्युमिवानेतुं प्रलयमाश्रयन् ॥ ८३॥
दोला-हिंडोळो' इति भाषायाम् । २ विलुलन्तो न्याता ये भ्रमरास्ते एव कुन्सलास्तैः। ३ व्याप्तम् । ४ कर्णिकारैः, काशनारैः-तबामकपुष्पविशेषः । ५ कोकिलाभिरवकीर्णम् । ६ उत्सुकः। ७ इन्द्रेण । ८ उपवासद्वयेन। ९ देवैः। १.निष्कपट:-ऋजुस्वभाव इत्यर्थः। ११ यथा चतुरनागरिकः ग्रामीणतायाः विरज्यते तथैवोदारचेताः प्रभुः संसारोद्विमः संजातः । *थो (थ) प्रययौ संवृ०॥ १२ भागतः। १३ विप्रलम्भो वियोगः, स एवानकोऽग्निस्तेन धर्मः उष्णस्तस्मात् । १४ भारित:पुलकितः। १५ भूताविष्टः । १६ तस्या नन्दाया अलाभाजातेन शोकेन पाण्डुतां दधदिव । १७ तस्यां नम्बायामेव लयं तन्मयतां पारवा, कामास प्रकृतिकपणत्वाद् नन्दामम्वरेण सर्वमपि नमिच्छन् इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370