Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
३३४
कलिकाल सर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
| चतुर्थ पर्व
1
त्वयि च स्यन्दनारूढे देवेऽपि च दिवाकरे । समुद्यतकरे कस्य तेजो जृम्भिंष्यते ननु || ६२० ॥ इत्युक्ते वह्निज टिना सैन्यमाश्वासयन् निजम् । त्रिपृष्ठो रथिनां प्रष्ठोऽध्यारुरोह महारथम् || ६२१ ॥ रथं सांग्रामिकं रामोऽप्यारुरोह महानुजः । न मुञ्चत्यन्यदाऽप्येकं सोऽनुजं किं पुनर्युधि ॥ ६२२ ॥ विद्याधराश्च ज्वलनजदिप्रभृतयो रथान् । समारुरुहुरत्युचैः सिंहा इव गिरिस्थलीम् ॥ ६२३ ॥ 5 पुण्याकृष्टास्ततो देवास्त्रिपृष्ठाय समार्पयन् । शार्ङ्गं नाम धनुर्दिव्यं गदां कौमोदकीमपि ।। ६२४ ॥ पाञ्चजन्याभिधं शङ्खं कौस्तुभं नामतो मणिम् । खङ्गं च नन्दकं नाम वनमालेति दाम च ।। ६२५ ।। ददु बलभद्राय हलं संवर्तकाभिधम् । सौनन्दं नाम मुसलं चन्द्रिकानामिकां गदाम् || ६२६ || तां दृष्ट्वा परे वीराः सर्वे सर्वात्मनाधिकम् । संभूय समयुध्यन्तै युध्यन्तकसुता इव ॥ ६२७ ॥ शङ्खरत्नं पाञ्चजन्यं जन्यनाटकनान्दिकाम् । त्रिपृष्टो वादयामास वाऽऽपूरितदिङ्मुखम् || ६२८ || 10 संवर्त पुष्करावर्त गर्जितेनेव तस्य तु । क्षुभ्यन्ति स्म प्रणादेन हयर्कन्धरसैनिकाः ॥ ६२९ ॥
केषाञ्चित्पेतुरस्त्राणि पत्राणीव महीरुहाम् । सापसारा इवाऽन्ये तु स्वयं पेतुर्महीतले । ६३० ॥ भीरवः फेरव इव प्रणेशुः केऽपि च द्रुतम् । नेत्रे पिधाय लीत्वा च केऽप्यस्थुः शशका इव ।। ६३१ ॥ उलूकवत् प्रविविशुः कन्दरात केचन । केचिदारार्टिषुः शङ्खा इव वारिवहिष्कृताः ॥ ६३२ ॥ अभूतपूर्वमम्भोधिसंशोषणमिवात्मनः । सैन्यभङ्गं समाकर्ण्य हयग्रीवोऽब्रवीन्निजान् ॥ ६३३ ॥ करे ! विद्याधरा ! याथ त्रस्ताः शङ्खध्वनेरपि । वृषभध्वनितस्येव मृगप्रभृतयो वने ॥ ६३४ ॥ को दृष्टो विक्रमस्तस्य त्रिष्टष्टस्थाऽचलस्य वा । यत्रस्ताः पशुवद् यूयं चैश्चापुरुषदर्शनात् ॥ ६३५ ॥ नानारणजयोद्भूतं युष्माभिहरितं यशः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः ॥ ६३६ ॥ व्यावर्तध्वमिदं वो हि दैवात् स्खलितमागतम् । नभश्चराणां भवतां केऽपरे भूमिचारिणः १ ॥ ६३७ ॥ युध्यध्वं माऽथवा यूयं सभ्यीभवत केवलम् । अहं खलु हयग्रीवः साहाय्यार्थी रणे न हि ॥ ६३८ ॥ 20 इत्युक्ता हयकण्ठेन नमत्कण्ठास्त्रपावशात् । विद्याधरा ववलिरे। शैलस्खलितसिन्धुवत् ॥ ६३९ ।। रथस्थो व्योमयानेन क्रूर ग्रह इवापरः । द्विपो ग्रसितुमव्यग्रो हयग्रीवोऽप्यथाचलत् ॥ ६४० ॥ वर्ष वाणैः पापाणैः शल्यैरस्त्रैरथापरैः । अधित्रिपृष्टसैन्यं सोऽखमेव इव नूतनः ॥ ६४१ ॥ अस्त्रवृष्ट्या तयाऽक्काम्यत् त्रैपृष्ठमखिलं बलम् । धीरा अपि हि किं कुर्युर्भूचरा व्योमचारिषु १ ॥ ६४२ ॥ राम- त्रिपृष्ठ - ज्वलन जटिनः स्यन्दनस्थिताः । उत्पेतुर्नभसा सद्यः समं विद्याधरैर्निजैः ॥ ६४३ ॥ 25 नभस्युभयतो विद्याधरा युयुधिरेऽधिकम् । विद्याशक्तिं दर्शयन्तो गुरुष्विव परस्परम् ॥ ६४४ ॥ भूचरा भृचरैः सार्धं सैन्ययोरुभयोरपि । क्रुध्यन्तः समयुध्यन्त गजा इव गजैर्वने ॥ ६४५ ॥ विद्याधराणामन्योऽन्यं शस्त्रैः प्रहरतां भृशम् | अदृष्टपूर्वाऽसृग्वृष्टिरुत्पातकृदिवाभवत् ॥ ६४६ ॥ अन्योऽन्याऽऽघातशब्देन शब्दायितनभस्तलम् । दण्डसंगीतवत् कैश्चिद् दण्डादण्डि प्रचक्रमे ।। ६४७ ॥ खड्गदण्डैः सदोर्दण्डचण्डिमान केचन । डिण्डिमानिव कोणेन विपक्षान् पर्यताडयन् ॥ ६४८ ॥
15
*
१ सजीकृतहस्ते । २ वृद्धि प्राप्स्यति । ३ श्रेष्ठः । 'त पितृवैराः सुता - सं० ॥ ४ 'युधि + अन्तकसुता' इति पदविभागः । अन्तकः यमः ५ संवर्त्तपुष्करावर्तः - प्रलयकालिकस्तन्नामा मेघः । ६ हयकन्धरः - अश्वग्रीवः । ७ अपस्मारो नाम विशेषप्रकारको वातव्याधिः, यत्र देहकम्पपूर्वकं मूर्च्छा आगच्छति । ८ फेरुः शृगालः । ९ दृष्टिपथातीता भूत्वा 'संताई जईने' 'छुपाई जईने' इति भाषायाम् । १० राटिं चक्रुः- भाषायाम्- 'राडोपाडी' | ११ जलनिर्गताः । १२ अत्र हेत्वर्थद्योतकपञ्चम्यर्थेऽपि षष्ठी 'वृषभगर्जनात्' इत्यर्थः । १३ चञ्चापुरुषो नाम पक्षिभयजननाय कृषिक्षेत्रे ऊर्ध्वकृतः तृणमयो वस्त्रमयो वा पुरुषाकृतिविशेषः- भाषायाम् 'चाडिया' इति प्रतीतिः । १४ कज्जललवोऽपि - भाषायाम् 'कालो बाघ' । । रे वेलाऽवलितसिन्धु - सं० ॥ १५ त्रिष्टष्ठसैन्यस्य अधिउपरि-इत्यर्थः । । या क्लान्तं त्रै-सं० ॥ १६ दण्डसंगीतम् - भाषायाम् 'दांडिया रास' इति । १७ कोणः - वीणादादनकाष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370