Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
10
३५२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व स प्रयाणैरविच्छिन्नैः क्रोधाध्मातोऽर्धचक्रभृत् । अर्धमार्गमलविष्ट द्रापिष्टमपि हि द्रुतम् ॥ २४६ ॥ सब्रह्म-विजयाऽनीकस्तत्र तस्याग्रतोऽपि हि । द्विपृष्ठोऽप्याहवोत्कण्ठी कैण्ठीरव इवाऽऽययौ ॥ २४७॥ अङ्गोच्छ्वासासकृत् त्रुट्यत्सर्वसन्नाहजालिकाः । द्वयोः संवर्मयामासुः सैनिकाः कथमप्यथ ॥ २४८ ॥ तयोरभूत् संप्रहारो महासंहारकारणम् । मृत्योरभ्यवहाराय महानसगृहोपमः ॥ २४९ ॥ निपेतुरुभयत्रापि लक्षशश्छत्रमौलयः । न संख्याऽप्यन्ययोद्धृणां पतितानामबुध्यत ॥२५० ॥ पुण्डरीकवती छत्रैः पूरिता रक्तवारिभिः । रणभूरभवत् क्रीडाँवापी पितृपतेरिख ॥ २५१ ॥ जैत्रं रथमथारुह्य द्विपृष्ठः पर्यपूरयत् । पाञ्चजन्यं जन्यजयाह्वानमत्रोपमध्वनिम् ॥ २५२ ॥ सिंहनादादिव मृगा हंसा इव धनखनात् । पाञ्चजन्यध्वनेस्तारात् त्रेसुस्तारकसैनिकाः ॥ २५३ ॥ त्रस्तान् स्वसैनिकान् दृष्ट्वा हेपंयित्वा निवर्त्य च । द्विपृष्ठं स्वयमभ्याट रथमारुह्य तारकः ॥ २५४ ॥ विजयेनान्वीयमानो लाङ्गलाऽयोनधारिणा । शाङ्गमारोपयच्छाङ्गी सुत्रामेवर्जुरोहितम् ॥२५५ ॥ अधिज्यधन्वा तदनु तारकोऽपीपुंधेरिघुम् । आकृष्य संदधे मृत्योरूर्जितामिव तर्जनीम् ॥ २५६ ॥ समोच तारकोऽपीषु हरिश्चिच्छेद चेषुणा । मोक्ष-च्छेदावितीपूणामभूतामसकृत् तयोः ॥ २५७ ॥ गदा-मुद्गर-दण्डादीन्यायुधान्यपराण्यापि । तारको यानि चिक्षेप प्रत्यस्तैस्तान्यहन हरिः ॥ २५८ ॥ तारकोऽथाग्रहीच्चक्रं क्रूरनकं रणोदधेः । द्विपृष्ठं चेत्यभाषिष्ट कोप-स्मितचलाधरः ॥ २५९ ॥ दार्विनीतो यद्यपि त्वं त्वां न हन्मि तथापि हि । चिरसेवकपुत्रोऽसि बालोऽसीत्यनुकम्पया ॥ २६०॥ विजयावरजोऽप्यूचे मितस्तबकिताधरः । अनुकम्पां शार्ङ्गपाणौ मयि कुर्वन् न लज्जसे ? ॥२६१॥ यद्यपि त्वं विपक्षोऽसि तथाऽप्यसि तितिक्षितः । जरसाऽऽसन्नमृत्योस्ते कः कर्ता मृतमारणम् ॥ २६२ ॥ अस्य चक्रस्य यद्याशा तदेतदपि मुञ्च भोः! । अकृतार्थीकृतेऽत्रापि गच्छेमुक्तस्तथाऽप्यसि ॥ २६३ ॥
इति द्विपृष्ठवचसा तिलाग्निरिव वारिणा । प्रदीप्तस्तारकश्चक्र भ्रमयामास मूर्धनि ॥ २६४ ॥ 20 नभसि भ्रमयित्वा तद् द्विपृष्ठाय मुमोच सः। जाज्वल्यमानं कल्पान्तविद्युत्वानिव विद्युतम् ॥ २६५॥
तत् तु तुम्बाग्रघातेन पपात हृदये हरेः । रूपान्तरपरावृत्तकौस्तुभश्रीविडम्बकम् ॥ २६६ ॥ क्षणं तेन प्रहारेण मृञ्छितः पतितो रथे । वीज्यते स विजयेनाञ्चलव्यजनपाणिना ॥ २६७॥ लब्धसंज्ञः क्षणाच्छाी रिपोश्चक्रं समीपगम् । जाँतभेदमिवामात्यं तदादायात्रवीदिदैम् ॥ २६८॥
चक्रं तवास्त्रसर्वखं दृष्टा तच्छक्तिरीदशी । जीवग्राहं याहि जीवन् नरो भद्राणि पश्यति ॥ २६९ ॥ 25 प्रत्यूचे तारकोऽप्येवं चक्रमेतन्मयोज्झितम् । "लेष्टुं श्वेव परिक्षिप्तं गृहीत्वा किं भर्षस्यहो ! ॥ २७० ॥
मुश्च मुश्च त्वमप्येतद् गृहीत्वाऽप्येष मुष्टिना । यदि वा चूर्णयिष्यामि ताडयित्वाऽऽमलोष्टंवत् ॥२७१॥ भ्रमयित्वाऽथ तच्छाी भ्राम्यदर्कभ्रमप्रदम् । खेचरांस्वासयचक्रं मुमोच प्रतिविष्णवे ॥ २७२ ॥ तारकस्य शिरस्तेन नलिनीनाललीलया । चिच्छेद पुनरापेते शाह्मिणः करकोटरे ॥ २७३ ॥
द्विपृष्ठस्योपरिष्टाच्च पुष्पवृष्टिः पपात खात् । तारकस्योपरि त्वन्तःपुरस्त्रीवर्गदृग्जलम् ॥ २७४॥ 30 नृपास्तारैकगृह्यास्तु वृत्तिमाश्रित्य वैतसीम् । अत्रायन्त द्विपृष्ठात् स्वं शक्तेष्वौपयिकं ह्यदः ॥ २७५ ॥
१ दीर्घतमम् । २ आहवः युद्धम् । ३ कण्ठीरवः सिंहः । ४ संवर्मयामासुः-सन्नाहं चक्रुः । ५ अभ्यवहारो भोजनम् । ६ महानसम्-रसवतीस्थानम् । ७ यमस्य । ८ जन्यम्-युद्धम् । ९ तारम्-उग्रम् । १० लजित्वा। ११ लाङ्गल-अयोध्नधारिणा, अयोध्न:-प्रहरणविशेषः । १२ सुत्रामा इव ऋजुरोहितम् इति पदविभागः। सुत्रामा-इन्द्रः 'ऋजुरोहितम्' धनुविशेषः । १३ 'इषुधेः इषुम्' इति विभागः। १४ प्रति-अस्त्रैः। १५ अहन् जघान । १६ अवरजः कनीयान् । १७ प्रलयमेघ इव । १८ जातः मेदः द्विधाभावः छेदो वा यत्र। * "दिति । सं०॥ जीवैय॒हम्-सं०॥ १९ लेष्टुः-भाषायाम्'-ढे'-ढेला' इति २. 'भषसि-अहो' इति विभागः । लोष्टुव सं०॥ २१ त्रासयत्-त्रासं कुर्वत् । रापच्च शा सं०॥ २२ भापते आपतितम् । २३ तारकपक्षीयाः। २४ वेतसवृत्तिः-नम्रता। अथायन्त द्विपृष्ठान्तं खं सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370