Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 186
________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ३२७ तस्येति वचसा शान्तः सुधावृष्ट्येव केसरी । मृत्वा बद्धवाऽऽयुरुत्पेदे नारको नरकावनौ ॥४०७॥ हयग्रीवाज्ञया तत्र तद्वृत्तं ज्ञातुमेयुषाम् । विद्याधराणां तच्चर्पियन्नूचेऽचलानुजः ॥ ४०८ ॥ तस्स घोटककण्ठस्य चकितस्य पशोरपि । अस्य सिंहस्य चर्मेदमर्म्यतां वधसूचकम् ॥ ४०९॥ वाच्यश्च वाचिकमिदं स्वादुभोजनलम्पटः । निश्चिन्तो भव विश्रब्धं भुञ्जीथाः शालिभोजनम् ॥ ४१०॥ तथेति प्रत्यपद्यन्त ते विद्याधरदारकाः । बलभद्र-त्रिपृष्ठौ तु जग्मतुर्नगरं निजम् ।। ४११॥ 5 प्रणेमतुः पितुः पादौ तत्र तौ भ्रातरावुभौ । बलस्तु कथयामास तमुदन्तमशेषतः ॥ ४१२॥ पुनर्जाताविव सुतौ मेने राजा प्रजापतिः । तेन सनृतसन्धेनं सूनुना चात्यमोदत ॥ ४१३ ॥ ते च विद्याधरा वाजिग्रीवस्य तमशेषतः । त्रिपृष्ठोदन्तमाचख्युर्वज्रपातसहोदर्रम् ॥ ४१४ ॥ __ इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणम् । नगरं रथनूपुरचक्रवालाऽऽख्यमस्ति तत् ॥ ४१५॥ तत्र च ज्वलनजटी तेजसा ज्वलनोपमः। आसीदसामान्यऋद्धिर्विद्याधरनरेश्वरः ॥ ४१६॥ 10 बभूव तस्य महिषी प्रीतेः परममास्पदम् । नाम्नैव वायुवेगेति हंसीव त्वलसा गतौ ॥ ४१७ ॥ तस्यां राज्यां तस्य राज्ञः सूनुः समुदपद्यत । स्वप्नेऽर्कालोकनादर्ककीर्तिरित्यभिधानतः ॥ ४१८॥ खमे स्वयम्प्रभाधौताऽऽशेन्दुलेखाविलोकनात् । स्वयम्प्रभेत्यभिधया क्रमेण तनयाऽप्यभूत् ॥ ४१९ ॥ सम्प्राप्तयौवनं यौवराज्ये राजा महाभुजम् । अर्ककीति विनिदधे कीर्तिगङ्गाहिमाचलम् ॥ ४२० ॥ खयम्प्रभाऽपि सम्प्राप क्रमयोगेन यौवनम् । वनस्थलीव सुभगङ्करणी मधुसम्पदम् ॥ ४२१॥ 15 मुखचन्द्रमसा रेजे राका मूर्तिमतीव सा । केशपाशतमिस्रणाऽमावास्येव च देहिनी ॥ ४२२ ॥ तस्याः कर्णान्तगे नेत्रे कर्णोत्तंसाम्बुजे इव । कर्णौ च प्रसरन्त्योईक्सरस्योः संर्वराविव ॥ ४२३ ॥ पाणि-पादा-ऽधरदलै रक्तैर्वल्लीव पल्लवैः । साऽभात् कुचाभ्यां चोच्चाभ्यां क्रीडाँद्रिभ्यामिव श्रियः ॥४२४॥ आवर्त इव लावण्यसरितो नाभिराबभौ । अन्तरद्वीपसदृशी तस्याः श्रोणी च विस्तृता ॥ ४२५ ॥ तस्याः सर्वाङ्गसौभाग्यनिधेः प्रतिनिधिर्न हि । सुरस्त्रीष्वसुरस्त्रीषु विद्याधरवधूष्वपि ॥ ४२६॥ 20 अथाऽभिनन्दन-जगन्नन्दनौ चारणौ मुनी । विहायसा विहरन्तौ पुरे तत्र समेयतुः ॥ ४२७ ॥ ऋध्या महत्या श्रीदेवीमूर्त्यन्तरमिवेयुषी । स्वयम्प्रभाऽपि तो गत्वा ववन्दे मुनिपुङ्गवौ ॥ ४२८॥ तद्देशनां समाकर्ण्य कर्णामृतरसायनम् । सम्यक्त्वं प्रतिपेदे सा'नीलीरागमिव स्थिरम् ॥ ४२९ ॥ सम्यक् श्रावकधर्म सा प्रत्यश्रौषीत् तदन्तिके । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि ॥४३०॥ ततोऽन्यतो जग्मतुस्तौ विहाँ मुनिपुङ्गवौ । साऽप्यन्यदा पर्वदिने प्रत्यपद्यत पौषधम् ॥ ४३१॥ 25 पारणेच्छुर्द्वितीयेऽह्नि कृत्वार्चादि जिनेशितुः । समानीय च तच्छेषामर्पयामास सा पितुः ॥ ४३२ ॥ स विद्याधरभूपालः सद्यः प्रमदमेदुरः । शीर्षेऽध्यारोपयच्छेषामुत्सङ्गे च खयम्प्रभाम् ॥ ४३३ ।। तां दृष्ट्वोद्यौर्वनां राजा वरान्वेषणकर्मणि । चिन्ताप्रपन्नः समभूद् ऋणमग्नः पुमानिव ॥ ४३४ ॥ विसृज्य सप्रसादं तां वरं तदुचितं नृपः । सुश्रुतादीन् समाहूय परिपप्रच्छ मत्रिणः ॥ ४३५ ॥ ___ अथाऽऽदौ सुश्रुतोऽवादीदस्ति रत्नपुरे पुरे । राजा नीलाञ्जनादेवी-मयूरग्रीवयोः सुतः॥४३६॥ 30 स साधितानेकविद्यस्त्रिखण्डभरतेश्वरः । विद्याधरेन्द्रोऽश्वग्रीवाभिधानः प्रवरो वरः ॥ ४३७॥ मत्री बहुश्रुतोऽप्यूचे समतिकान्तयौवनः । स्वयम्प्रभायाः स्वामिन्या न योग्यः खल्वयं वरः ॥४३८॥ १'घोटककण्ठ' इति हयग्रीवस्य पर्यायवाचकं नाम। * °काः । त्रिपृष्ठ-बलभद्री तु संवृ०॥ २ उदन्तः-वृत्तान्तः । ३ संधा-प्रतिज्ञा। ४ सहोदरम्-तुल्यम् । । सीवत् त्व. संवृ० सं० ॥ ५ सहजप्रभा० । तिं न्यधाद राज्ये कीर्ति संह ॥ ६ सौभाग्यकारिणीं वसन्तशोभाम् । रोधको इव । ८ क्रीडापर्वताभ्याम् । ९ सौभाग्येन समानः। १० नील्या इव स्थिररागम् ; नीली-'गळी' इति भाषायाम्। ११ अर्चाविशेषाम्-मानजलम् । १२ उद्यौवना-विकसमानयौवना । Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370