Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 64
________________ ४७ तत्त्वार्थाधिगमसूत्रम् कारणतो' विषयतः२ स्वामितः३ प्रयोजनतः प्रमाणतः५ प्रदेशसंख्या तोऽवगाहनतः 'स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ॥४९॥ अत्राह । आसु चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम् । त्रिविधमेव लिङ्गं स्त्रीलिङ्गं पुंल्लिङ्गं नपुंसकलिङ्गमिति ।। तथा चारित्रमोहे नोकषायवेदनीये त्रिविध एव वेदो"वक्ष्यते । १ स्थूलपुद्गलोपचितमूत्यौर्दारिकम् । न तथा वैक्रियादीनि । परं परं सूक्ष्ममिति (२-३८) वचनात् । २ विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषयः, जकाचारणं, प्रत्यारुचकवरपर्यन्तात्तिर्ययूर्ध्वमापाण्डकवनात् । वैक्रियमसंख्येयद्वीपसमुद्रविषयम् । आहारकस्य यावन्महाविदेहक्षेत्राणि तैजसकार्मणयोरासर्वलोकात् । औदारिकस्य मनुष्यतिर्यञ्चः । वैक्रियस्य देवनारकास्तिर्यङ्मनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयतः । तैजसकार्मणयोः सर्वसंसारिणः । औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनं, वैक्रियस्य स्थूलसूक्ष्मैकत्वव्योमचरक्षितिगतिविषयाद्यनेकलक्षणा विभूतिः । आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः । तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः ।। ५ सातिरेकं योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम् । रलिप्रमाणमाहारकं लोकायामप्रमाणे तैजसकार्मणे । 'प्रदेशतोऽसंख्येयगुणं प्राक्तैजसादनन्तगुणे परे' इति प्रदेशभेद उक्तः (२-३९,४०) । सातिरेकयोजनसहस्रप्रमाणमौदारिकमसंख्येयगुणप्रदेशेषु यावत्सु अवगाढं भवति, तेभ्यो बहुतरकासंख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति । आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात् । तैजसकामणे लोकान्तायताकाशश्रेण्यवगाढे भवतः । __ औदारिकं जघन्येन अन्तर्मुहूर्तस्थिति । उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति । आहारकमन्तरमुहूर्तस्थित्येव । तैजसकार्मणयोः संतानानुरोधात् अनादित्वमपर्यवसानता चाभव्यसंबन्धितया । अनादित्वं सपर्यवसानता च भव्यसंबन्धित्वेन । ९ सर्वस्तोकमाहारकम् । आहारकाद्वैक्रियशरीराण्यसंख्येयगुणानि । वैक्रियशरीरेभ्य औदारिकशरीराण्यसंख्येयगुणानि । औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि । १० कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता । ___हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदा इति हास्यादयो नव । ११ - अ. ८ सू. १०

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218