Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 208
________________ तत्त्वार्थाधिगमसूत्रम् १११। xxx ल xx २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां साग- | २९ स्थितिः। रोपमत्रिपल्योपमार्द्धहीनमिताः । ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपमम ध्यर्धम् । ३१ शेषाणां पादोने । असुरेन्द्रयोः सागरोपममधिकं च । २९ सौधर्मशानयोः सागरोपमेऽधिके । ३३ सौधर्मादिषु यथाक्रमम् । ३४ सागरोपमे। ३५ अधिके च ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३६ सप्त सानत्कुमारे । ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिर- ३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपथदशघिकानि तु। भिरधिकानि च। ३३ अपरा पल्योपममधिकम् । ३९ अपरा पल्योपममधिकं च। सागरोपमे। अधिके च। ३९ परा पल्योपममधिकम् । ४७ परा पल्योपमम् । ज्योतिष्काणां च । ज्योतिष्काणामधिकम् । ४९ ग्रहाणामेकम् । नक्षत्राणामर्धम् । ५१ तारकाणां चतुर्भागः। तदष्टभागोऽपरा। ५२ जघन्या त्वष्टभागः । ५३ चतुर्भागः शेषाणाम् । लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् । पञ्चमोऽध्यायः । द्रव्याणि । द्रव्याणि जीवाश्च। जीवाश्च । १० सद्धयेयासक्येयाश्च पुद्गलानाम् । असल्येयाः प्रदेशा धर्माधर्मयोः । जीवस्य च । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १६ ... विसर्गाभ्यां... । २६ भेदसतेभ्य उत्पधन्ते । २६ सहातभेदेभ्य उत्पद्यन्ते । २९ सद्रव्यलक्षणम् । ३७ बन्धेऽधिको पारिणामिकौ च । -- | ३७ बन्ये समाधिको पारिणामिको । ३९ कालश्च । । ३९ कालश्चेत्येके।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218