Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
तत्त्वार्थाधिगमसूत्रम्
१११।
xxx
ल xx
२८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां साग- | २९ स्थितिः। रोपमत्रिपल्योपमार्द्धहीनमिताः । ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपमम
ध्यर्धम् । ३१ शेषाणां पादोने ।
असुरेन्द्रयोः सागरोपममधिकं च । २९ सौधर्मशानयोः सागरोपमेऽधिके । ३३ सौधर्मादिषु यथाक्रमम् ।
३४ सागरोपमे।
३५ अधिके च ३० सानत्कुमारमाहेन्द्रयोः सप्त ।
३६ सप्त सानत्कुमारे । ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिर- ३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपथदशघिकानि तु।
भिरधिकानि च। ३३ अपरा पल्योपममधिकम् ।
३९ अपरा पल्योपममधिकं च।
सागरोपमे।
अधिके च। ३९ परा पल्योपममधिकम् ।
४७ परा पल्योपमम् । ज्योतिष्काणां च ।
ज्योतिष्काणामधिकम् । ४९ ग्रहाणामेकम् ।
नक्षत्राणामर्धम् ।
५१ तारकाणां चतुर्भागः। तदष्टभागोऽपरा।
५२ जघन्या त्वष्टभागः ।
५३ चतुर्भागः शेषाणाम् । लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।
पञ्चमोऽध्यायः । द्रव्याणि ।
द्रव्याणि जीवाश्च। जीवाश्च । १० सद्धयेयासक्येयाश्च पुद्गलानाम् ।
असल्येयाः प्रदेशा धर्माधर्मयोः ।
जीवस्य च । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १६ ... विसर्गाभ्यां... । २६ भेदसतेभ्य उत्पधन्ते ।
२६ सहातभेदेभ्य उत्पद्यन्ते । २९ सद्रव्यलक्षणम् । ३७ बन्धेऽधिको पारिणामिकौ च । -- | ३७ बन्ये समाधिको पारिणामिको । ३९ कालश्च । ।
३९ कालश्चेत्येके।

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218