Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
तत्त्वार्थाधिगमसूत्रम्
१९३
२
नानि पञ्च । ९ हिंसादिष्विहामुत्रापायावधदर्शनम् ।। हिंसादिष्विहामुत्र चापायावधदर्शनम् । १२ जगत्कायस्वभावी वा संवेगेवैराग्यार्थम् । । ७ जगत्कायस्वभावी च संवेगवैराग्यार्थम् । २८ परविवाहकरणेत्वरिकापरिगृहीतापरि- २३ परविवाहकरणेत्वरपरिगृहीता....
गृहीतागमनानाक्रीडाकामतीव्रामिनिवेशाः । कन्दर्पकौत्कुच्यमौखय्यार्समीक्ष्याधिक
कन्दर्पकौकुच्य.... रणोपभोगपरिभोगानर्थक्यानि ।
णोपभोगाधिकत्वानि । ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसं- २९ .... संस्तारो
स्तरोपक्रमणानादस्मृत्यनुपस्थानानि। - ___... नुपस्थापनानि । ३७ जीवितमरणशंसामित्रानुरागसुखानुब- ३२ न्धनिदानानि ।
निदानकरणानि ।
अष्टमोऽध्यायः । सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्ग- | २ .... पुद्गलानादत्ते । लानादत्ते स बन्धः
स बन्धः । आधो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ।
मोहनीयायुष्क नाम....। मतिश्रुतावधिमनःपर्ययकेवलानाम् ।
मत्यादीनाम् । चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ।
... स्त्यानगृद्धिवेदनीयानि च । दर्शनचारित्रमोहनीयाकषायकषायवेद
... मोहनीयकषायनोकषाय... नीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ तदुभयानि कषायनोकषायावनन्तानुहास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुत्रपुं
बन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्या
लनविकल्पाश्चैकशःक्रोधमानमायालोमाः ख्यानसंज्वलनविकल्पाश्चैकशः क्रोध
हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुत्रपुंमानमायालोभाः ।
सकवेदाः । १३ दानलाभभोगोपभोगवीर्याणाम् । १४ दानादीनाम् । १६ विंशतिर्नामगोत्रयोः ।
१७ नामगोत्रयोविंशतिः । १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः। - -- १८ ... युष्कस्य । १९ शेषाणामन्तर्मुहूर्ता ।
| २१ ... मुहूर्तम् ।

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218