Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 209
________________ १९२ तुलनाविधानम् xx xxx xx x १८ २३ २४ ४२. अनादिरादिमांश्च । ४३ रूपिष्वादिमान् । ४४ योगोपयोगी जीवेषु । षष्ठोऽध्यायः । शुभः पुण्यस्याशुभः पापस्य । | ३ शुभः पुण्यस्य । अशुभः पापस्य । इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चप अव्रतकषायेन्द्रियक्रिया.... चविंशतिंसख्याः पूर्वस्य भेदाः । तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यवि- ... भाववीर्याधिकरणविशेषेभ्यशेषेभ्यस्तद्विशेषः । स्तद्विशेषः । अल्पारम्भपरिग्रहत्वं मानुषस्य । १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य । स्वभावमार्दवं च। सम्यक्त्वं च। तद्विपरीतं शुभस्य २२ विपरीतं शुभस्य । दर्शनविशुद्धिविनयसम्पन्नता शीलव्रते- २३ ष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ ... भीक्ष्णं.... शक्तितस्त्यागतपसी साधुसमाधियावृत्य- तपसीससाधुसमाधिवैयावृत्यकर.... करणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्य कापरिहाणिमार्गप्रभावना प्रवचनवत्सल- तीर्थकृत्त्वस्य। त्वमिति तीर्थकरत्वस्य । सप्तमोऽध्यायः । वानोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च । क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीविभाषणं च पञ्च। शून्यागारविमोचितावासपरोपरोधाकरणमैक्ष्यशुद्धिसधाविसंवादाः पञ्च । स्त्रीरागकथाश्रवणतन्मनोहरा निरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसशरीरसंस्कारत्यागाः पञ्च। मनोज्ञानमोजेन्द्रियविषयरागद्वेषवर्ज

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218