Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
१९०
तुलनाविधानम् २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः । २२ शेषास्त्वपरगाः. २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासि
ध्वादयो नधः। २४ भरतः षड्विशतिपञ्चयोजनशतविस्तारः
षट् चैकोनविंशतिभागा योजनस्य । २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षावि
देहान्ताः। २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्या
मुत्सर्पण्यवसर्पिणीभ्याम् । २८ ताभ्यामपरा भूपयोऽवस्थिताः । २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहा
रिवर्षकदैवकुरुवकः । ३० तथोत्तराः ।
विदेहेषु सद्ध्येयकालाः। ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति
शतभागः। ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते। १७ .... परापरे... । ३९ तिर्यग्योनिजानां च ।
१८ तिर्यग्योनीनां च ।
चतुर्थोऽध्यायः । २ आदितस्त्रिषु पीतान्तलेश्याः ।
तृतीयः पीतलेश्यः ।
पीतान्तलेश्याः । ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ।
..... प्रवीचारा द्वयोर्द्वयोः । १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्र
.... प्रकीर्ण प्रकीर्णकतारकाच।
तारकाः। सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मो- |२० सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मलोकत्तरलान्तवकापिठशुक्रमहाशुक्रशतारसहस्रा- लान्तकमहाशुक्रसहस्रारे... रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ।
सर्वार्थसिद्धौ च। २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ।
.... लेश्या हि विशेषेषु । २४ ब्रह्मलोकालया लौकान्तिकाः ।
.... लोकान्तिकाः।

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218