SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९० तुलनाविधानम् २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः । २२ शेषास्त्वपरगाः. २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासि ध्वादयो नधः। २४ भरतः षड्विशतिपञ्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य । २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षावि देहान्ताः। २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्या मुत्सर्पण्यवसर्पिणीभ्याम् । २८ ताभ्यामपरा भूपयोऽवस्थिताः । २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहा रिवर्षकदैवकुरुवकः । ३० तथोत्तराः । विदेहेषु सद्ध्येयकालाः। ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति शतभागः। ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते। १७ .... परापरे... । ३९ तिर्यग्योनिजानां च । १८ तिर्यग्योनीनां च । चतुर्थोऽध्यायः । २ आदितस्त्रिषु पीतान्तलेश्याः । तृतीयः पीतलेश्यः । पीतान्तलेश्याः । ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः । ..... प्रवीचारा द्वयोर्द्वयोः । १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्र .... प्रकीर्ण प्रकीर्णकतारकाच। तारकाः। सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मो- |२० सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मलोकत्तरलान्तवकापिठशुक्रमहाशुक्रशतारसहस्रा- लान्तकमहाशुक्रसहस्रारे... रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च । सर्वार्थसिद्धौ च। २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । .... लेश्या हि विशेषेषु । २४ ब्रह्मलोकालया लौकान्तिकाः । .... लोकान्तिकाः।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy