Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 206
________________ तत्त्वार्थाधिगमसूत्रम् ४९ ५२ ५३ १ २ ३ ७ १० १२ १३ १४ १५ १६ १७ १८ १९ २० शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव शेषास्त्रिवेदाः । औपपादिकचरमोत्तमदेहाः सङ्घयेयवर्षायुषोऽनपवत्यार्युषः । रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो घनाम्वुवाताकाशप्रतिष्ठाः सप्ताधोऽधः । तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् । I नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः । भरत हैमवतहरिविदेहरम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि । हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । मणिविचित्रपार्श्वा उपरि मूले च तुल्य विस्ताराः । 'पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि । प्रथमो योजनसहस्त्रयामस्तदर्धवि ष्कम्भो हृदः । दशयोजनावगाहः । ४९ तन्मध्ये योजनं पुष्करम् । तद्विगुणद्विगुणा हृदाः पुष्कराणि च । तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः । गङ्गसिन्धुरोहिद्रोहितास्याहरिद्धरिकाकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः । ५२ तृतीयोऽध्यायः । 9 २ ३ ७ १० धरस्यैव । X औपपातिकचरमदेहोत्तमपुरुषासङ्घये... .... I ... तासु नरकाः । X नित्याशुभतरलेश्या..... X चतुर्दशपूर्व .... I जम्बूद्वीपलवणादयः शुभनामानो द्वीप समुद्राः । तत्र भरत.... 1 X X X X X X सप्ताधोऽधः पृथुतराः । X X X x X X X १८९

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218