________________
तत्त्वार्थाधिगमसूत्रम्
४९
५२
५३
१
२
३
७
१०
१२
१३
१४
१५
१६
१७
१८
१९
२०
शुभं विशुद्धमव्याघाति चाहारकं
प्रमत्तसंयतस्यैव
शेषास्त्रिवेदाः ।
औपपादिकचरमोत्तमदेहाः सङ्घयेयवर्षायुषोऽनपवत्यार्युषः ।
रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो घनाम्वुवाताकाशप्रतिष्ठाः
सप्ताधोऽधः ।
तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ।
I
नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ।
भरत हैमवतहरिविदेहरम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ।
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । मणिविचित्रपार्श्वा उपरि मूले च तुल्य
विस्ताराः । 'पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि ।
प्रथमो योजनसहस्त्रयामस्तदर्धवि
ष्कम्भो हृदः । दशयोजनावगाहः ।
४९
तन्मध्ये योजनं पुष्करम् ।
तद्विगुणद्विगुणा हृदाः पुष्कराणि च । तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः । गङ्गसिन्धुरोहिद्रोहितास्याहरिद्धरिकाकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ।
५२
तृतीयोऽध्यायः ।
9
२
३
७
१०
धरस्यैव ।
X
औपपातिकचरमदेहोत्तमपुरुषासङ्घये...
.... I
...
तासु नरकाः ।
X
नित्याशुभतरलेश्या.....
X
चतुर्दशपूर्व
.... I
जम्बूद्वीपलवणादयः शुभनामानो द्वीप
समुद्राः ।
तत्र भरत....
1
X
X
X
X
X
X
सप्ताधोऽधः पृथुतराः ।
X
X
X
x
X
X
X
१८९