Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 205
________________ परिशिष्टम्-३ दिगम्बरश्वेताम्बराम्नाययोः तुलना विधानम् । प्रथमोऽध्यायः। सूत्राः। दिगम्बराम्नायीसूत्रपाठः । सूत्राङ्कः । श्वेताम्बराम्नायीसूत्रपाठः । १५ अवग्रहेहावायधारणाः । १५ अवग्रहहापायधारणाः । २१ द्विविधोऽवधि। २१ भवप्रत्ययोवधिदेवनारकाणाम् । २२ भवप्रत्ययो नारकदेवानाम् । २२ . क्षयोपशमनिमित्तः षड्विकल्पःशेषाणाम् । २३ यथोक्तनिमित्तः....। २३ ऋजुविपुलमती मनःपर्ययः । .... पर्यायः । २८ तदनन्तभागे मनःपर्ययस्य । २९ .... पर्यायस्य । ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरुढे- ३४ .... सूत्रशब्दा नयाः । वम्भूता नयाः। आधशब्दौ द्वित्रिभेदौ । द्वितीयोऽध्यायः। ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चमेदाः । ५ ..... दर्शनदानादिलब्धयः.... सम्यक्त्वचारित्रसंयमासंयमाश्च । ......। १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । १३ पृथिव्यवनस्पतयः स्थावराः । १४ द्वीन्द्रियादयस्त्रसाः । १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः । १९ उपयोगः स्पर्शादिषु । २० स्पर्शरसगन्धवर्णशब्दास्तदाः । २१ .... शब्दास्तेषामाः। २२ वनस्पत्यन्तानामेकम् । २३ वाय्वन्तानामेकम् । २९ एकसमयाविग्रहा। एकसमयोऽविग्रहः । एकं द्वौत्रीन्वाऽनाहारकः । ३१ एकं द्वौ वानाहारकः । ३१ सम्मळनगर्भोपपादा जन्म। सम्मूर्छगनर्भोपपाता जन्म। ३३ जरायुजाण्डजपोतानां गर्भः । ३४ जराय्वण्डपोतजानां गर्भः । ३४ देवनारकाणामुपपादः । ३५ नारकदेवानामुपपातः । ३७ परं परं सूक्ष्मम् । ३८ तेषां परं परं सूक्ष्मम् । अप्रतीघाते । ४१ अप्रतिघाते। ४६ औपपादिकं वैक्रियकम्। ४७ वैक्रियमोपपातिकम्। ४८ तैजसमपि। 6 ० ४०

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218